SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी 3 (१३) अथ व्यञ्जनविकारप्रकरण अनादेरसंयुक्तस्य को गयौ ॥ १॥ ४ ॥ १० अनादिभूतस्यासंयुक्तस्य ककारस्य गकारयकारों पर्यायेण वास्तः । यदि+करण-अहिगरें । अव + कारो-अवयारो । वि+कसन्तो-वित्र्यसन्तो ॥ नेः कसस्यादेर्घः ॥ १|४|१०२॥ रुपसर्गात्रस्य सस्यादेर्घकारो वा स्यात् । नि+कसो = निघसा, निकसो ॥ व्यञ्जनविकार प्र खेत्तस्य छः १|४|१०३॥ ५ अस्यादेश्चकारादेशो वा स्यात् । छेत्तं, खेत। म्हिस्य धंसुः ||१|४|१०४ ॥ इत्यादेशो वा स्यात् । घिसू, गिम्हो ॥ गचजतदां यः ||१|४|२०|| अनादिभूतानामसंयुक्तानामेषां यकारः स्याइहुलम् । जय, जगं । भइणी, भगिनी । भाइलगो, भागिलगो । आउ १० ११ तं, आगुत्तं । सोयं, सों, सोचं । ग्रइणं, अजिणं । गम्रो, १ अधिकरणम् । २ अपकारः । ३ विकसन् । ४ निकषः । ५ क्षेत्रं । ६ ग्रीष्मः | ७ जगत् । ८ भगिनी । ६ भागिक: (अंशग्राही) । १० गुप्तम् । ११ शौचम् ! Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy