________________
जैन सिद्धान्तकौमुदी
3
(१३)
अथ व्यञ्जनविकारप्रकरण अनादेरसंयुक्तस्य को गयौ ॥ १॥ ४ ॥ १० अनादिभूतस्यासंयुक्तस्य ककारस्य गकारयकारों पर्यायेण वास्तः । यदि+करण-अहिगरें । अव + कारो-अवयारो । वि+कसन्तो-वित्र्यसन्तो ॥
नेः कसस्यादेर्घः ॥ १|४|१०२॥ रुपसर्गात्रस्य सस्यादेर्घकारो वा स्यात् । नि+कसो
= निघसा, निकसो ॥
व्यञ्जनविकार प्र
खेत्तस्य छः १|४|१०३॥
५
अस्यादेश्चकारादेशो वा स्यात् । छेत्तं, खेत। म्हिस्य धंसुः ||१|४|१०४ ॥
इत्यादेशो वा स्यात् । घिसू, गिम्हो ॥ गचजतदां यः ||१|४|२०||
अनादिभूतानामसंयुक्तानामेषां यकारः स्याइहुलम् । जय, जगं । भइणी, भगिनी । भाइलगो, भागिलगो । आउ
१०
११
तं, आगुत्तं । सोयं, सों, सोचं । ग्रइणं, अजिणं । गम्रो,
१ अधिकरणम् । २ अपकारः । ३ विकसन् । ४ निकषः । ५ क्षेत्रं । ६ ग्रीष्मः | ७ जगत् । ८ भगिनी । ६ भागिक: (अंशग्राही) । १० गुप्तम् । ११ शौचम् !
Aho! Shrutgyanam