________________
स्वर्गवकारप्र०
(१२)
सेठियाग्रन्थमाला
ओस्तंबूलस्य॥१॥३॥८॥ तंबूलशन्दस्योपधायाः पूर्वस्वरस्यौकारोवा स्यात् ।तं गोलं लंबूलं ॥
दुकूलस्य द्विस्वश्च॥१॥३॥११॥ अस्योपकाया द्वित्वं तत्पूर्वस्य स्वरस्य हरवश्च वा स्तः । दुगुलं, दुगुलं, दुकूलं । अस्सादिषु संयुक्तस्यादिपूर्वयो.पदी? ॥१॥४॥८॥ ___ अस्सादिगणपठितेषु संयुक्तस्यादेर्लोपः पूर्वस्य दीर्घश्च बहुलं स्यात् । आसो, अस्सो। आसत्यो, अस्सत्थो । आभक्खाणं, अभक्खाणं ॥
एतः कारल्लस्येयः॥ १।४।। कारहस्यैकारस्येयादेशो वा स्यात् । कारियलं, कारलं, कारिलं ॥
वेंटालिसिंदयोरत्॥१॥३॥१०॥ अनयोरुपधायाः पूर्वस्वरस्थाकारो वा स्यात् । वंटे, वेट । आलिसंदो, आलिसिंदो॥
उउंवरस्योतो लोपः॥१॥३॥५१॥ उउंबरशब्दयोकारस्य लोपो पास्यात् ।। उपरो, उउंबरो॥
इति स्वरविकारप्रकरणम् ॥
* छास्स, अस्सल्य, जिला, मसुश, मख, सिस्स, अमावस्स, अभक्खाण, आकृतिगणोऽयम् ।।
Aho ! Shrutgyanam