________________
जैन सिद्धान्तकौमुदी
(११)
एषामुपधायाः पूर्वस्वरस्याकारादेशो वा स्यात् । चिक्खिलं, चिक्खलं । गरुयं, गुरुगं । अगरु, प्रगुरु ॥ उर्मत्थुलिङ्गस्य || १ |३|५||
स्वरविकार प्र०
अस्येकारस्योकारो वा स्यात् । मत्थुलुंगं, मत्थुलिंगं ॥ विच्छिये चोऽनुस्वारः ||१|३|१६|
विच्छियशब्दे चकारस्यानुस्वारादेशो वा स्यात् । विंछिए ।
पक्षे ।
उसियस्य || ||३|१७॥
विच्छिय शब्दे इयस्योसादेशो वा स्यात् । विच्छू, विच्छिए ।
पुरुसो ॥
वईत ऊदोतौ || १ | ३ | १५ ॥
४
वईशब्दस्यो कारौकारावन्तादेशौ वा स्तः ॥ वऊ, वओ
वई ॥
उदूतोरोदुतौ लस्य द्विः कुतूहले ||१|३|१४|| कुतूहलशब्दे उकारस्यौकार ऊकारस्य ह्रस्वो लकारस्य द्वित्वं च वा स्युः । कोउहलं, कोउहले, कोहलं, कोऊहलं, कुहलं, कुतूहलं ॥
पुरुसे द्वितीयस्योत इः ॥ १ ॥३॥६॥ पुरुसशब्दे द्वितीयोकारस्येकारो वा स्यात् । पुरिसो
१ प्रबलकर्दमः । २ मातुलिङ्गम् । ३ वृश्चिकः । ४ वाक्
Aho! Shrutgyanam