________________
स्वरविकार प्र०
(१०)
सेठियाग्रन्थमाला
अथ स्वरविकारप्रकरणम्॥
इः किवणभुजङ्गयोः ॥१॥३२॥ अनयोरुपधायाः पूर्वस्वरस्येकारो वा स्यात् । किविणो, किवणो । भुइंगो, भुअंगो॥
खुड्डस्य के दीर्घः ॥१॥३१॥ खुड्डशब्दस्य कप्रत्यये परे दीर्घोऽन्तादेशो वा स्यात् । खुड्डायं, खुड्डागं, खुड्ग, खुड्यं, खुड्डकं ॥
चरमे रस्य ॥१३॥३॥ चरमशब्दे रेफस्येकारोऽन्तादेशो वा स्यात् । चरिमं चरमं ॥
सुरभिदुरभ्यो रस्य ॥४।४।६३॥ एतयोरकारस्य लोपो वा स्यात् ॥ सुब्भि, सुरभि । दुन्भि , दुरभिं॥
नगिणस्यादेः स्वरस्य ॥१॥३॥४॥ नगिणशब्दस्य पूर्वस्वरस्येकारादेशो वा स्यात् । निगिणं नगिणं।
उपधायाः ॥१॥३॥६॥ अधिकारोऽयम् ॥
अश्चिक्खिल्लादीनाम् ॥१॥३॥७॥
१ कृपणः । २ भुजङ्ग: ३ क्षुद्रकः ४ नग्नम् ।
Aho ! Shrutgyanam