________________
जैनसिद्धान्तकौमुदी
व्यञ्जनसन्धि
उदः सदछः ॥१॥४॥५॥ उदः परस्य सकारस्य छकारो वा स्यात् । उद्+साहो= उच्छाहो । उद्+सयो उच्छयो । पक्षे पर सवर्ण उस्साही, उस्सो ॥
मोऽनुस्वारोऽवसानव्यानयोः ॥१॥४॥२॥
अवसाने व्यञ्जने च परे मकारस्यानाशारः स्यात् । निओइउं । सम्+सरइ संसरइ॥
स्वरे वा ॥१४॥३॥ मकारस्य स्वरे परेऽनुश्वारो वा स्यात् । "उसभमजिअंच चन्दे" "कुंथु अरंच महि"
तस्य सवर्गीययश्चमः स्पर्शेषु ॥१४॥ कादिमान्ताः स्पास्ते परेयानुस्वारस्य परवर्णवर्गस्थितः पञ्चमो वर्ण आदेशोवा स्यात्। सम्+चरइसप्तञ्चरइ, संचरइ । सम्+पावेइ-सम्पावइ, संपावेद ।।
णम्यनुस्वारस्य ॥४।४।८।। णमि परेऽनुस्वारस्य लोपो वा स्यात् । अहं+णं अहणं। पक्षे परसवळ अहणं । तेसिं+तेसिणं, तेसिणं ॥
॥ इति व्यसनसन्धिप्रकरणम् ।।
१ उत्साहः । २ उद्+शयः । ३ संसरति । ४ “ ऋषभमजितञ्च वन्दे" ५ सञ्चरति । ६ संप्राप्नोति । ७ तेषां,णमिति वाक्यालङ्कारे।
Aho ! Shrutgyanam