________________
(८)
सेटियाग्राथमाला
अपूर्वस्य संयुक्तस्य १॥२॥२३॥ संयुक्त पूर्वस्य लोपः स्यात्संयुक्तमपूर्व चेत् । कमइ । किणेइ । अपूर्वेति किम् । विक्कमइ । विक्केह ॥
समश्च ॥१२॥२२॥ समः परस्य संयुक्तस्यादे लोपः स्यात् । सम्+कमइ= संकमइ । सम्+कमणे संकमणे ॥
निरः कमस्य ॥१२॥२५॥ निरः परस्य कमधातोरादेलोपः स्यात् ।
कमचिणतरपज्जानां द्वितीयः ॥१॥२॥२७॥ निरः परेषामेषामादेद्वितीयवर्ण आदेशः स्यात् । निर्+ कमइ निक्खमइ । निर्+कमणं=निक्खमणं। निर्+चो निच्छो । निर्+तरह-नित्थरइ। गिर+पज्जइ=णिफजइ "थाहुलकत्” णिप्पज्जइ।
दो हो धः ॥१॥४१॥ दकारात्परस्य हकारस्य धकारः स्यात् । उद्+हरो%
१ कामति । २ क्रीणाति । ३ विक्रमते । ४ विक्रीणीध्वे । ५ संक्रामति । ६ संक्रमणे । । ७ निष्क्रामति । ८ निष्क्रमणम् है निश्चयः १० निस्तरति ।११ निष्पद्यते । १२ उद्धरः ।
Aho! Shrutgyanam