________________
जैनसिद्धान्तकौमुदी
उपसर्गस्य दीर्घात् ॥१२२४॥ उपसर्गसम्बन्धिदीर्घात्परस्य संयुक्तस्यादेर्लोप: स्यात् । उद्+स्ससन्ति ऊससन्ति। दुर्+सहो-दृसहो, दुस्सहो। निर् +इ=णीणेइ । वि+स्समइ वीसमइ । आ+स्सासि= आसासि।
__ पत्तादिषु नित्यम् ॥१॥२॥१३॥ एषु संयुक्ते परे पूर्वस्य हस्वो नित्यम् । पा+क्त-पत्तं । संपत्तं । भारिया+त्ता भारियत्ता
॥ इति स्वरमन्धिप्रकरणम् ॥
अथ व्यञ्जनसन्धिः ॥ अहे व्यञ्जनस्य परसवर्णः ॥१॥२॥२०॥ हभिन्ने व्यञ्जने परे पूर्वव्यञ्जनस्य परसवर्ण आदेशः स्यात् । सत्+कारो सारो । उत्+कसो उक्कसो। निर + चरइ-निश्चरइ । इध्+ही=इड्टी॥
त्रयाणामव्यवधाने पूर्वस्य लोपः ॥१२॥२१॥
व्यञ्जनत्रयस्याव्यवधाने सति पूर्वस्य लोपः स्यात् । निर् +च्छुभइ=निच्छुभइ । पुच्छ्+ठो-पुट्ठो ॥ १ उच्छ्वसन्ति । २ दुःसहः । ३ निर्णयति । ४ विनाम्यति । ५ आश्वसिषि ६ प्राप्तम् । ७ संप्राप्तम् । ८भार्याता । ६ सत्कारः । १० उत्कर्षः । ११ निश्चरति। १२ ऋद्भिः। १३ निक्षिपति । १४ पृष्टः ।
Aho ! Shrutgyanam