________________
सेठियाग्रन्थमाला
तरहेभ्यश्चजझाः ॥१२॥१०॥ तकाररेफहकारेभ्यः परेषां तेषां क्रमेण च ज झ इत्येते आदेशाः स्युरसवर्णे स्वरे । पति+अप्पिणइ पञ्चप्पिषइ । "रेफस्य परसवर्ड" परि+उवासणा पज्जुवासणा । अहिइ +आवणा इति स्थिते, सवर्णदीर्चे ईकारस्थ झकारो हकारस्य परसवर्णन जकारः" अज्झावणा। अहि+अयणं अज्झयणं ।
__ स्वराददातोर्यट्॥४॥४१॥ स्वरात्परयोरकाराकारयोः कचिद् यडागमः स्यात विपरि+आसा=विपरियासो । पलि+अंको-पलियंको।
स्वराद्यस्य ॥४॥४६२॥ स्वरात्परस्य यकारस्य बहुलं लोपः स्यात्स्वरे परे । जिय+ इंदिए जिइंदिए । गय+इंदो गइंदो ।।
संयुक्ते ह्रस्वः १।२१२ संयुक्त परे पूर्वस्य बहुलं हस्वः स्यात् । आ+कोसइ= अकोसइ । की+यो किण्णी । गच्छ+इज्जा=गच्छिज्जा, गच्छेज्जा । हो+जा-हुजा, होजा।
उहुर्निवीनां संयुक्ते ॥१॥२॥११॥ एषां स्वरस्य संयुक्त परे दी? बहुलं स्यात् ।
१ प्रत्यर्पयति। २ पर्युपासना। ३ अध्यापना। ४ अध्ययनम् । ५ विपर्यासः । ६ पल्यङ्कः । ७ जितेन्द्रियः । ८ गजेन्द्रः ६ आक्रोशति । १० कीर्णः । ११ गच्छेत् । १२ भवेत् ।
Aho! Shrutgyanam