________________
जैन सिद्धान्तकौमुदी
तदभावे सन्धिः || १ |२|३||
तथाभूतयोः स्वरयोः प्रकृतिभावलोपाभावपक्षे वक्ष्य
माणाः सन्धयः स्युः ॥
( ५ )
वृद्धिरतः स्वरे परस्य ॥ १ ॥२२६॥
कारात्स्वरे परे पूर्वपरयोः परसवर्णा वृद्धिरेकादेशः स्यात् । जिग्ग+ईसरो=जिणेसरो । चाउल + उद्गं=चाउलीद्गं । समण+उवासगो = समणोवासगो || सवर्णे दीर्घः || १२|७||
3
स्वरात्सवर्णे स्वरे परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । पास + वञ्चिज्जो = पासावञ्चिज्जो । गमण् + ग्रागमणे-गमणागमणे । अइ+इति=अईति । भाणु + उद्ओ-भाणूओ ॥ इदीदुदूतामसवर्णे पूर्वः ॥ ११२२६॥
1
इकारेकारयोरुकारोकारयोश्चासवर्णे स्वरे परे पूर्ववर्णवृत्यानुपूर्वीमर्णादेशः स्यात् । पलि + को - पलको । समनु+ इतो = समन्नितो ।
समानयोः पूर्वस्य सवर्णः ॥ ११२२५ ॥ एकानुपूर्वीकवर्णद्वयस्याव्यवधाने पूर्वस्य स्वसवर्ण आदेश: स्यात् । अभि+उट्ठेमि= अन्भुटुमि ।
१०
१ जिनेश्वरः । २ तन्दु लोदकम्: । ३ श्रमणोपासकः । ४ पाश्र्वापत् यीयः । ५ गमनागमने । ६ अतीति । ७ भानूद्रयः । ८ पल्यङ्कः । ६ समन्वितः । १० अभ्युत्तिष्टामि ।
Aho! Shrutgyanam