________________
(४)
सेठियाग्रन्थमाला
अनेकवर्णसित्सर्वस्य ॥१॥१॥४२॥ अनेकवर्णकादेशः सकारेत्संज्ञकादेशश्चसर्वस्य स्थाने भवतः ।।
टकितावाद्यन्तयोः ॥११॥४३॥ टिकित्कार्य यस्य विहितं क्रमात्तस्याद्यन्तयोः स्यात् ॥
॥ इति परिभाषाप्रकरणम् ॥
अथ स्वरसन्धिप्रकरणम् ।
एकः पूर्वपरयोः ॥१॥२४॥ अधिकारोऽयम् ॥
बहुलम् ॥१२॥१॥ अधिकारोऽयम् ॥ कचित्प्रवृत्तिः क्वचिदप्रवृतिः कचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥१॥ स्वरयोरव्यवधाने प्रकृतिभावोलोपो वैकस्य॥१॥२॥२॥
स्वरयोरव्यवधानेन समभिव्याहारे प्रकृतिभावः पूर्वपरयोरन्यतरस्य लोपो वा स्याद्यथाप्रयोगम् । बे+इंदिया बेइन्दिया । ते+इंदिया तेइंदिया । पंजलि+उडा=पंजलिउडा । इक्क+असीई-इक्कसीई । तहा+इत्ति-तहत्ति । ते+असी= तेसी॥
१ वीन्द्रियाः। २त्रीन्द्रियाः। ३ प्राञ्जलि युटाः। ४एकाशीतिः।५तथेति।६त्र्यशीतिः।
Aho! Shrutgyanam