________________
(२)
सेठिया ग्रन्थमाला
आ ई ऊ दीर्घाः ॥११॥४॥ एते त्रयो दीर्घसंज्ञकाः॥
वोपरि बिन्दुरनुस्वारः॥११॥५॥ वर्णोपरि विद्यमानो बिन्दुरनुस्वारसंज्ञको भवति ॥
स्वराणामन्त्यष्टिः ॥१॥१६॥ स्वराणांमध्ये योऽन्त्यः स टिसंज्ञः स्यात् ॥
अन्त्यात्पूर्व उपधा ॥१॥१७॥ अन्त्यवर्णात्पूर्वो वर्ण उपधासंज्ञः स्यात् ॥
अप्रयुज्यमानः सफल इत् ॥११॥८॥ प्रयोगेष्वप्रयुक्तः किञ्चित्कार्य विधातुमुपात्तो वर्ण इत्संज्ञः स्यात् ॥
डः प्रत्ययादिः ॥११॥९॥ प्रत्ययस्यादि कार इत्संज्ञः स्यात् ॥
इतोलोपः ॥४।४।६०॥ इत्संज्ञकस्य लोपः स्यात् ॥
डिति टेः ॥४॥४॥६॥ डिति परे टेर्लोप: स्यात् ॥ स्वरानन्तराणि व्यञ्जनानि संयुक्तम् ॥१॥॥१०॥ बहुवचनमनेकार्थम् । स्वराव्यवहितयोर्व्यञ्जनयोर्व्यञ्जनानां वा संयुक्तसंज्ञा स्यात्॥
॥ इति संज्ञाप्रकरणम् ॥ १ ए ओ इत्येतयोर्दीवत्वेऽपि फलाभावादीर्वसंज्ञा न कृता ग्रन्यकत्री।
Aho! Shrutgyanam