________________
* ॐ नमो वीतरागाय * शतावधानिपण्डितप्रवरमुनिश्रीरत्नचन्द्रस्वामिविरचिता
जैनसिद्धान्तकौमुदी [अर्धमागधीव्याकरणम्
पूर्वार्द्धम् प्रणम्य श्रीमहावीरं मोक्षमार्गप्रकाशकम् । क्रियते तत्त्वबोधाय जैनसिद्धान्तकौमुदी॥१॥
अथ संज्ञाप्रकरणम् अ आ इ ई उ ऊ ए ओ स्वराः॥ १।१।१॥ एते स्वरसंज्ञाः स्युः॥ क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व सहा
व्यञ्जनानि ॥ ११॥२॥ इमे वर्णा व्यञ्जनसंज्ञकाः। तत्र कादिङान्ताः कवर्गः । चादिनान्ताश्चवर्गः। टादिणान्ता ष्टवर्गः। तादिनान्तारतवर्गः। पादिमान्ताः पदर्गः।
अ इ उ ह्रस्वाः ॥११॥३॥ एते त्रयो हस्वसंज्ञा भवन्ति ॥
Aho! Shrutgyanam