________________
(१९) प्रसिद्धाः प्राकृते न दृश्यन्ते. ६ भावकर्मणोरर्द्धमागध्यांसामान्यतइज्जप्रत्ययोभ. पति, प्राकृते विजे अप्रत्ययो भवतः अ०मा०
प्रा० पहिजइ
पढीअइ, पहिजइ, १० करधातोरद्धमागध्यां भावकम गोः कन्जइ कीरह
इत्यादिरूपाणि दृश्यन्ते प्राकृते तु न. ११ संबंधार्यकृदन्ते प्राकृते 'तुआण' प्रत्ययो भवति
सोऽर्द्धमागध्यां न दृश्यते. प्राकृत इअ प्रत्ययो भवति तत्स्थानेऽर्द्धमागध्यामियाप्रत्ययोपि भवति. कचित् तु प्रत्ययो भवति यथा चइत्तु, सरित्तु इत्यादि प्राकृते तु
तादृशरूपाणि न सन्ति. १२ सोचा, पेचा, लद्धं, लद्धृण, दिसा इत्यादीनिस. * बंधार्थकृदन्तरूपाणि प्राकृते न दृश्यन्ते. १३ अर्द्धमागध्यां हेत्वर्थकृदन्ते 'त्तए' प्रत्ययो भवति __ यथा 'करित्तए वागरित्तए, स प्राकृते न दृश्यते. १४ अर्द्धमागध्या भूनार्थ "पल्हत्थे वोचत्थो कडो (कृ
तः.) अणुडागयं, छहियं (छि) परिखुडो, संखुडो, ऊसढो ऊसडो" इत्यादयः शब्दाःसिद्धास्ते प्राकृतेन सिद्धयन्ति १५, सिद्धहैमाष्ठमाध्यायचतुर्थपादस्य द्वितीयसूत्रादारभ्य षापश्चाशत्तमनपर्यन्तं ये धात्वादेशा दर्शिताःप्रा. कृतभाषायां तेषु स्वल्पा एवादेशा आर्षे प्रयुक्ता, यहुलास्तु न सन्त्येव तथाहि कथधातादेशादेशा विहितारतेषु नवादेशानामेकोपि प्रयोगोऽर्द्धमागध्यां नास्ति । एवं. धात्वन्तरेष्वपिज्ञेयमतिविस्तरभयान्नेह प्रपञ्च्यते. इत्थं
Aho! Shrutgyanam