________________
मध्य
गच्छद गच्छ. मि
उ०ए
उ०च० गच्छामो
J
(१८)
गच्छित्था
। गच्छह, गच्छामि, गच्छमि.
गच्छामो, गच्छिमो, गच्छमो
गच्छामु, गच्छिम, गच्छमु गच्छाम गच्छिम, गच्छम,
३
आज्ञा मागच्यां मध्यमपुरुषैकवचने उच्द्राहि गच्छ इति रूपद्वयं भवति, प्राकृते तु गच्छसु, गच्छ हि गच्छ इतिरुपत्रयं भवति । उत्तमपुरुषैकवचनबहुवचनयोः प्राकृने वर्तमान कालव बाहुल्यम्.
भूतकालेऽर्द्धमागध्यां त्रिष्वपि पुरुषेषु वचनयोरेnarasi भवति यथा 'गच्चिसु' प्राकृते तु स्वरान्तवातोः सोहीही अप्रत्ययाः व्यञ्जनान्तवातोरी अप्रत्वयो, यथा-होसी, होहो होहीअ, गच्छीअ.
भविष्यदर्थेऽर्द्धमागध्यां त्रिष्वपि पुरुषेषु सहिमत्ययौ त्यादिपरौ भवतः, प्राकृते तु प्रथममध्यमपुरुषयोर्हिप्रत्यय एव स्यादिपरो न तुझ्सप्रत्ययः ।
वर्तमानोतमपुरुषैकवचन बहुवचनयोरर्द्धमागध्यामधातोः असि, मि, मो इति रूपाणि भवन्ति, प्राकृते तुम्हि व्हां म्ह इति रूपाणि भवन्ति,
9
ሪ
न कालेऽसवालो र मागच्यां आसी, आसिमो इत्यादि रूपाणि भवन्ति प्राकृते तु आसि, अहे सित्तिरूपाणि अकासि, अकारिस्सं, त्र्यकरिंतु, अभविसु अतरिंसु भुवि, भुवी, लहित्य, अनुसासमि, होत्था, हुत्था, आहंसु, अञ्यवी, आधं, धेच्छिइ, च्छी, समुच्छिहिन्ति, संध्याति, पीडाइ, इत्यादयः प्रयोगा ऋद्धमागध्यां
Aho! Shrutgyanam