________________
कुंभी, तवोकम्म, आगापाणू, इत्यादयोऽर्द्धमागधीप्रयोगाः प्राकृतव्याकरणेन न सिद्धयन्ति।
तद्धिते ४० बहुतराए, अप्पतराए, पुरच्छिम, पुरथिमं पचच्छि
मं, पचत्थिम, परज्झो (पराधीन इत्यर्थः) वण्णवं, पण्णवंतो, भगवं, भगतो, आउसो, पाउसंतो, गोमी, गोमिणी, सहदइ, वुसिमन्तो, दोसिणो, किमिणो, रइला (रजस्वला) अोयंसी, ओयस्सी, धचंसी, बच्चस्सी, कोलुगं (कारुण्यमित्यर्थे) पारेवच्चं, प्राहेवचं, कीसो, केसो, कीरिसो, (कीदृश इत्यर्थ) दोचं, सञ्चं, जाए, पगामाए, केवचिरं, केवचिरं, जामेव, तामेव, जेणामेव, तेणामेव, इत्यादयः शब्दा अर्द्धमागध्यां प्रसिद्धास्तद्धितसिद्धाः प्राकृते तु न दृश्यन्ते ।
धातुप्रत्ययविषये. १ अर्द्धमागध्यां गणत्रयविभागप्रदर्शनेन द्वितीयगणपलितानामेकारविकरणप्रत्ययः तृतीयगणपठितानां तु धिकस्पेनकारविकरणः प्राकृते तु सर्वेषामकारान्तधातूनामेकारविकरणः तेन गच्छेइ गच्छेसि इत्यादिरूपाणि प्रा. कृते भवन्ति नत्वर्द्धमागध्याम्। २ वर्तमानकालेऽर्द्धमागध्यां त्रिष्वपि पुरुषेषु एकैक रूपं प्राकृते रूपाणामाधिष्यं तथाहि
प्र०मा० प्र०ए० गच्छ गच्छद गच्छए प्र०२० गच्छन्ति । गच्छन्ति, गच्छन्ते, गछिरे म०ए गच्छसि गच्छसि, गच्छसे.
प्रा०
Aho ! Shrutgyanam