________________
निरनुनासिकं प्राकृते तु सानुनासिकमस्ति तशाहि
अ०मा० वणाणि वणाई वणाइ वणाणि, वणाई, बणाई, दहीणि दहीहं दहीद, दहीणि, दहीहं, वही महणि, महई, महइमहणि महूई महूहूँ
कारकविषये३५ प्राकृते सप्तम्याः स्थाने द्वितीयाविधानं कृतमार्षे
तु तृतीयापि दृश्यते, यथा "तेणं कालेणं तेणं समएणं" "जेणामेव सेणिए राया तेणामेवोवागच्छह" ३६ अर्द्धमागध्यां कचित्क) चतुर्थी दृश्यते यथाके पुट्विं गमणाए के पच्छा गमणाए. (गमनकर्तेत्यर्थः) प्राकृते ताहशः प्रयोगो न दृश्यते. ३७ मझमज्झेणशब्दयोगे द्वितीया षष्ठी सप्तमी था.
ईमागध्यां दृश्यते यथा 'नयरस्स मज्झमझण' 'नयरं मझमझण' 'नयरे मज्झमझेण' प्राकृते तथा नास्ति'
समासविषये ३८ तमुकाए णं भंते केमहालए....... "एमहालए
णं गोयमा! तमुक्काए पण्णत्ते इत्यादिप्रयोगेषु केमहालए एमहालए इति समासः प्राकृतव्याकरणेन न सि
व्यति। ३९ प्रजहण्णमणुकोसो, अदुक्खममुहा, अंगमंगाइं, सामाइयमाझ्याई, खंधारो, पाओवगमणं पुब्बिपि, पुव्वंपि, आगन्तगारं आगन्तारं, अयं संधी अयमेयारूमे, इमेयारधे, जसोकामी, जसोचंदो, प्रयोकवलं अयो
Aho ! Shrutgyanam