________________
'प्र०मा०
प्रा. तृष-स० मालाए। मालाअ,मालाआमालाइ, मालाए १."". बुद्धीए, बुद्धीअ, बुद्धीआ, बुद्धीइ, बुद्धीए "," . घेणूए । धेगूअ, धेआ, घेणूह, घेणूए
गाईए । णई अ, णईआ, गाईइ, णईए
वहूए । बम, बहूमा, वहूद, बहुए १९ पञ्चम्या एकवचनबहुवचनयोः प्राकृते रूपाणामा
धिक्यं पुल्लिङ्गावदेवप्रत्ययानामाधिक्यादर्द्धमागध्यांतु
रूपमेकैकमेव । ३० कजतशब्दातिरिक्त सर्वनामशब्देषु स्त्रीलिंगे प्रा. कृते कश्चिद्विशेषो नास्ति, अर्द्धमागध्यांतु पष्ठीबहुपचने
'सव्वासिं' इति विशेषरूपं विधते. ३१ कजतशप्दाना स्त्रीलिङ्गेषकरचने प्राकृते कि..
स्सा, कास, जिस्सा, जास, तित्सा, तास, इति रूपाणि दृश्यन्तेऽर्द्धमागध्यां तु तानि रूपाणि न सन्ति ३२ । इमराब्दस्य षष्ठयेकवचने 'इमीसे, रुसम्येकव. चने इमीसाए, रूपमर्द्धमागध्यां दृश्येते प्राकृते तुन वि. चते।
नपुंसकलिङ्गे३३ प्रथनाद्वितीयैकवचन इकारान्तोकारान्तयोरर्द्धमा गध्या रूपमेकमेव दृश्यते प्राकृते तु वेअ०भा०
मा० दहि, दहिं.
महु, महुं ३४ प्रथमाद्वितीयाबहुवचनेऽर्द्धमागध्या तृतीयं रूपं
दहि
Aho ! Shrutgyanam