________________
जैनसिद्ध न्तकौमुदी
(२२३)
कृदन्त प्रक
आति चिगिच्छस्य ॥१॥३॥३७॥ आप्रत्यये परे चिगिच्छधातोरादेवृद्विर्वा स्यात्। तेइच्छा, तेगिच्छा । वितिगिच्छा॥
चिणस्याणयोरिणस्यायः ॥३१॥६६॥ चिणवातोरिणस्यायादेशः स्यादणप्रत्यययोः परयोः । चयणं । उवचयणं ॥
चयादाकः॥४॥३॥५॥ चयधातोराकप्रत्ययोऽपि स्यात् । अपिशव्दाद्यथाप्राप्तम् ॥
आदेरिराके ॥४॥३६॥ आकप्रत्यये चयधातोरादेरकारस्येकारः स्यात्। चियागो, चियाओ, चाओ।
जुज्झात्तश्च ॥४॥३॥१०॥ जुज्झधातोर्भावे तप्रत्ययश्च स्यात् । जुद्धं, जुझं ॥
जोयस्य तौ यलोपश्च ॥४॥३॥२५॥ जोयवातोरोकारस्य हस्वो यलोपश्च तिप्रत्यये । जुई, जुती ॥
स्थरथवयो; योऽति ॥४॥३॥५३॥ अनयोरुपधाया यकारोवास्यादप्रत्यये। उत्थो ।थओ, थवो, थवणं ॥
उदस्थंभस्य खंभः॥४॥३॥४२॥ उदः परस्य थंभधातोः खंभादेशः स्यादप्रत्यये परे । उक्खंभो ॥
Aho ! Shrutgyanam