SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ जैनसिद्ध न्तकौमुदी (२२३) कृदन्त प्रक आति चिगिच्छस्य ॥१॥३॥३७॥ आप्रत्यये परे चिगिच्छधातोरादेवृद्विर्वा स्यात्। तेइच्छा, तेगिच्छा । वितिगिच्छा॥ चिणस्याणयोरिणस्यायः ॥३१॥६६॥ चिणवातोरिणस्यायादेशः स्यादणप्रत्यययोः परयोः । चयणं । उवचयणं ॥ चयादाकः॥४॥३॥५॥ चयधातोराकप्रत्ययोऽपि स्यात् । अपिशव्दाद्यथाप्राप्तम् ॥ आदेरिराके ॥४॥३६॥ आकप्रत्यये चयधातोरादेरकारस्येकारः स्यात्। चियागो, चियाओ, चाओ। जुज्झात्तश्च ॥४॥३॥१०॥ जुज्झधातोर्भावे तप्रत्ययश्च स्यात् । जुद्धं, जुझं ॥ जोयस्य तौ यलोपश्च ॥४॥३॥२५॥ जोयवातोरोकारस्य हस्वो यलोपश्च तिप्रत्यये । जुई, जुती ॥ स्थरथवयो; योऽति ॥४॥३॥५३॥ अनयोरुपधाया यकारोवास्यादप्रत्यये। उत्थो ।थओ, थवो, थवणं ॥ उदस्थंभस्य खंभः॥४॥३॥४२॥ उदः परस्य थंभधातोः खंभादेशः स्यादप्रत्यये परे । उक्खंभो ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy