________________
संटिया ग्रन्थमाला
आतः क्खिस्य कखयोर्णे ||४|२|३२|| आतः परस्य किखवधातोः कवयोर्हकारादेशो वा स्याप्रत्यये ॥
(२२२)
आविभ्यां क्खिवाद्वा ॥ ४३ ॥३३॥
आविपूर्वकाकिखवधातोः परौ णणाप्रत्ययौ गिती वा भवतः । आहेवंग, आक्खेवणं, अक्खिवणं । विक्खेवणं, त्रिकिखवणं ॥
कृदन्त प्र०
समः खुभस्याति हः ||४|३|६४ ॥
संपूर्वकस्य खुभधातोरुपधाया हकारः स्यादप्रत्यये । सं
खोहो ॥
तौ गमत्थुणरम सरसुणहणानां लोपः || ४ | ३ |६५ ||
एषामुपधाया लोपः स्यात्तौ परे । आगई । रती । विरती । सई | सुई | पडिती । हती । उवहती । थुई ॥ गेहो गिज्झस्य || ४|३|२३||
गिज्झधातोर्गेहादेशः स्याडिप्रत्यये । गेही || समो गोवस्य फः || ४|३|५४॥
संपूर्वकस्य गोवधातोरुपधायाः फः स्यादति परे । संगोफो । नेर्घातस्यादेः ||४|२|३३॥
नेः परस्य घातधातोरादेर्दकारो वा स्यादप्रत्यये । विनिहातो, विनिघातो ॥
आति गस्य लोपः ॥३॥१॥६५॥
अस्य धातोर्गकारस्य लोपो वा स्यादाप्रत्यये ॥
Aho! Shrutgyanam