________________
जैनसिद्धान्तकौमुदी
(२२१)
कृदन्त प्र०
कीरस्य णमाणयोर्हस्वः ॥४॥३॥२४॥ अस्य धातोरीकारस्य हस्वः स्याण्णमाणप्रत्यययोः । कि रणं । विकिरणं ॥
संकुंचादिभ्यो णाणौ णित् ॥४॥३॥३२॥ एभ्यः परौ णाणप्रत्ययौ णितौ भवतः। संकोचणा । निक्खेवगं, निक्खेवणा । खोभां, खोमणा । देसणं, देसगा। बोहणं, पयोहणा। मोयणं । अवसाणं । सोधणं । संसोधणं ।।
समः कुंचस्य णे ॥४।४।११८॥ समः परस्य कुंचधातोरनुस्वारस्य लोपः स्याण्णप्रत्यये । संकोचणं ॥
कुज्झस्याण्णयोः ॥४॥२॥३१॥ ___ कुभवातोर्जझयोर्हः स्यादण्णप्रत्यययोः । कोहो, कोहगं॥ इदिणयोः विखकिणचिणानामयति॥४३॥३४॥
एषामिकारस्येणस्य चायादेशः स्यादप्रत्यये । खओ। को । विकाओ । चओ। अवचओ ॥
क्खिसाभ्यां डायः॥४३॥६॥ आभ्यां भावे डायरत्ययश्च स्यात् । खाओ। सानो। क्वमाओ॥
x सम्-कुंच, कुझ, निशिया, खुभ, दिस, वुया, अव-रा, निया, विस, सुध, गते संकुंचादयः ॥
Aho ! Shrutgyanam