SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (२२१) कृदन्त प्र० कीरस्य णमाणयोर्हस्वः ॥४॥३॥२४॥ अस्य धातोरीकारस्य हस्वः स्याण्णमाणप्रत्यययोः । कि रणं । विकिरणं ॥ संकुंचादिभ्यो णाणौ णित् ॥४॥३॥३२॥ एभ्यः परौ णाणप्रत्ययौ णितौ भवतः। संकोचणा । निक्खेवगं, निक्खेवणा । खोभां, खोमणा । देसणं, देसगा। बोहणं, पयोहणा। मोयणं । अवसाणं । सोधणं । संसोधणं ।। समः कुंचस्य णे ॥४।४।११८॥ समः परस्य कुंचधातोरनुस्वारस्य लोपः स्याण्णप्रत्यये । संकोचणं ॥ कुज्झस्याण्णयोः ॥४॥२॥३१॥ ___ कुभवातोर्जझयोर्हः स्यादण्णप्रत्यययोः । कोहो, कोहगं॥ इदिणयोः विखकिणचिणानामयति॥४३॥३४॥ एषामिकारस्येणस्य चायादेशः स्यादप्रत्यये । खओ। को । विकाओ । चओ। अवचओ ॥ क्खिसाभ्यां डायः॥४३॥६॥ आभ्यां भावे डायरत्ययश्च स्यात् । खाओ। सानो। क्वमाओ॥ x सम्-कुंच, कुझ, निशिया, खुभ, दिस, वुया, अव-रा, निया, विस, सुध, गते संकुंचादयः ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy