________________
मेठियाभन्थमाला
(२२०)
कृदन्त प्र०
आतस्तौ वा ॥४३॥१५॥ प्रातः परस्य करधातोरादेरकारस्येकारो वा स्यात्तिप्रत्यये। आगिइ, आकिइ, आकिती, आगती॥ . निपाभ्यां उस्तेरादेः॥४३॥१७॥ - निपपूर्वककरधातोः परस्य तिप्रत्ययस्यादेडकारोवा स्यात् । नियडी, नियती । पगडी, पर्गती ॥
पाओरोः करेऽणयाः ।।४।३।२७॥ पाउशब्दस्यौकारान्तादेशः स्यादगप्रत्ययान्तकरधानो परे। पाओकरणं । पाओअरो॥
उवादुपकरणे खरोऽति ॥३।१।१४०॥ उवात्परस्य करधातोः कवर इत्यादेशः स्यादप्रत्यये। उनकखरो॥
अवात्कसस्याणि को द्विः ॥४॥२८॥ अवात्परस्य कसधातोरादेहित्वं स्यादणि । अवकासो।।
तेः कसादिभ्यः ॥४१॥१८॥ एभ्यः परस्य तिप्रत्ययस्य तकारस्य टः स्यात् ॥
होत्कसयोस्तौ ॥४॥३॥१६॥ द्वाधातोरुदः परस्य कसधातोश्चादेरकारस्येकार: स्यात्तौ। ठिती। उकिडी॥
उदोऽति द्विरनिटः ॥४॥५४॥ उदः परस्य कसबातोरिडागमाभावे उपवाया दिन वा स्यादप्रत्यये । उक्करिसो, उक्कस्सो, उक्कसो ॥
* कस, तुस, दिस, पोस, सास, एते कसाइयः ।
Aho! Shrutgyanam