________________
जैनसिद्धान्तकौमुदी
(२१९)
कृदन्त प्र०
इधाड्ढों वा ॥४॥३॥१८॥ इधात्परस्य तिप्रत्ययस्यादेर्दो वा स्यात् । इड्ढी, इद्धी।
उट्टादिभ्यो डिः ॥४३॥३॥ एभ्यो डिप्रत्ययः स्याद्भाचे । आउट्टी। अणुकड्ढी ।पयडी। विसोही। सोही। उपधाया इत्यधिकृत्य,
___ पाउणस्य रो णे ॥४३॥५२॥ पापूर्वकस्योणधातोरुपधाया रेफः स्याण्णप्रत्यये परे । पाउरणं॥
उसस्याति ॥३॥११७६॥ प्रातः परस्योसधातोरूपधाया द्वित्वं नित्यं स्यादप्रत्यये । आउस्लो॥
खिज्जादिभ्य इयः॥४॥३॥१३॥ एभ्य इयप्रत्ययः स्याहावे । जीविय। तुरियं । खिन्नियं। चरिया। जागरिया।
करस्येदिये ॥४॥३॥१४॥ करधातोरादेरकारस्येकारः स्यादियप्रत्यये । किरिया ।।
आनियेभ्यो लोपो रः॥४॥३॥१६॥ एभ्यः परस्य करधातो रेफस्य लोपः स्यात्तौ परे ॥ * उष्ट, कड्ढ, कड, गिज्झ,वढ, बत्त, सुन्झ, एते उट्टादयः ।
x खिल, कर, चर, जागर, जीव, तुर, एते खिजादयः
Aho ! Shrutgyanam