________________
सेठियाग्रन्थमाला
(२१८)
कृदन्त प्र०
अथ कृदन्ते भावार्थप्रक्रिया।
भावेऽणदाणणातयः ॥४॥३१॥ धात्वर्थस्वरूपे भावेवाच्ये धातुभ्योऽण-अत्-आ-ण-गातिप्रत्ययाः स्युः । तत्र, प्राणातिप्रत्ययान्ता नित्यस्त्रीलिङ्गाः । अवकारी । आक्खेवो। अवगरो । अभिगो, अभंगो। अगुप्पेहा । अन्भंगणं । उर्वजणं । पजुधासणा । पती॥
अप्पाहहाभ्यां णिः ॥४॥३॥२॥ आभ्यां भावे णिप्रत्ययः स्यात् । अप्पाहणी । हाणी ॥
आप्ते परयोर्वचौ वा ॥४१॥५॥ वेः परस्य परेरुपसर्गस्य पकाररेफयोः क्रमेण वकारचकारौ वा भक्तोऽकारप्रत्ययान्तासधातौ परे। विवचासो, विवजासो, विपरियासो॥
अत्यभिप्पाभ्यामयति ॥३२॥२९॥ अति-अभिप्पाभ्यां परस्यधातोरयादेशः स्यादति परे । अच्चयो । अभिप्पाओ।
वाणे ॥३२॥२४॥ अहे: परस्येधातोरयादेशो का स्याण्णप्रत्यये परे । अभयगं। पक्षे,
अहेझो दी| धातोः ॥३॥२॥२५॥ अहेरन्त्यस्य झकार इधातोर्दीर्घः स्याण्णप्रत्यये । अउफ्रीगं॥
Aho ! Shrutgyanam