________________
जैनसिद्धान्तकौमुदी
मे लुणस्य लाः ॥३४॥३०॥ लुणधातोर्ला इत्यादेशः स्यान्मप्रत्यये । लाइमं ।।
वसात्तव्वस्य ॥३१॥२७॥ अस्मात्परस्य तव्चप्रत्ययस्येडागमो वा स्यात्। वसित्तए, वस्थए॥
सलहस्य सघो डे ॥३॥४॥३१॥ सलधातोः सघादेशः स्याद् डप्रत्यये । सग्छ ।
सिंचस्य को णिच्च डः ॥३॥४॥३६॥ अस्योपधायाः ककारः स्याद् डप्रत्यये प्रत्ययो पिच । अभिसेकं ॥
नेहणस्य हः ॥३४॥३२॥ ने: परस्य हणधातोर्हादेशः स्याद् डप्रत्यये परे । निहो।
सणिजहरस्य हेजः॥३॥४॥३३॥ हरपातोर्गिज्जप्रत्ययसहितस्य हेज इत्यादेशः स्यात्। हे।
हुणस्य हवः ॥३॥४॥३४॥ अस्य धाताहवादेशः स्याद् डप्रत्यये । हव्वं ।
होस्तव्यस्येव्वः ॥२४॥३५॥ होधातोः परस्य तन्वप्रत्ययस्येच्च आदेशो चा स्पाता। होइच्वं, होयच्वं ॥
॥ इति कृदन्ते भावकर्मप्रक्रिया ॥
Aho ! Shrutgyanam