________________
मंटियाग्रन्थमाला
कृदन्त प्र०
मे तरस्य ॥१॥३॥३५॥ तरबातोरादेरकारस्य वृद्धिः स्यान्मप्रत्यये । तारिमं॥
तव्वे थोः ॥४॥२॥४२॥ त्युणधातोस्थो इत्यादेशः स्यात्तध्वप्रत्यये । थोयध्वं ।
आतो दो वा ॥३।४।२५।। आपूर्वकदाधातोरेजप्रत्ययो वा स्यात् । आइजं,आदि, आदेज,आयाणिज्ज ।
च्छभदुह जसिंचानां डे ॥१॥३॥३६॥ एषामिदुतोद्धिः स्या३ परे । छोभ । दोज्झं। भोमं । पा०( जुजस्य डाणोर्वक्तव्यः) । जोग्गं ।
पाईसस्य डे दधयोः ॥४॥२॥३४॥ पात्रस्य द्वंसधातोदकारधकारयोहकारः स्याड्डे । दुप्पहसं ।।
इथे सदो धो ढः ॥३॥४॥४०॥ सदः परस्य धाधातोरादेढकारः स्यादियप्रत्यये परे । सहटियं ।।
सुदुभ्यां च ॥३॥४॥२३॥ आभ्यां परेभ्यो धातुभ्यो उप्रत्ययः स्यादु भावकमणोः । दुरुद्धरो। दुप्परसो । सुलहो । दृसहो॥
नेयः॥३॥४॥२६॥ नेवालोयप्रत्ययः स्यात्कर्मणि । विणेयं ॥
विदस्य जः॥३॥४॥३०॥ प्रत्योपधाया जः स्यात् हाल्यो । चा० (चिदाडो गिद्वक्तव्यः) बेलं ॥
Aho ! Shrutgyanam