________________
जैनसिद्धान्तकौमुदी
इदन्त प्र०
नमादिभ्यो डः ॥३॥४॥२२॥ एभ्यो भावकर्मणो प्रत्ययः स्यात् ।। उपधाया इत्यधि कृत्य,
गिहादीनां डे दिः ॥३॥४॥३६॥ एषामुपधाया हित्वं स्याद् प्रत्यये परे । मात्तं। भब्ध । सेव्वं ॥
गिण्ह उहदुहद्दहाराइसाहानां झः॥३४॥३७॥ एषामुपधाया झकार: स्यादृप्रत्यये। मिझ । झं। प्रार। सज्नं । डझं ॥
जाणिज्जयोजियः ॥३॥११९३॥ ग्याधातोर्जिधादेश: स्यात् णा-णिज्जप्रत्यययोः । जिंघमि
एजो डे ॥४|४|१०४॥ छिदर्भिधारमोरिदभागस्यैनादेशः स्याङ्करत्यये । ले। मेहं॥
ज्झामाभ्यामेज्जः ॥१४॥२४॥ आभ्यामेजरत्यया स्यादुक्तेऽर्थ। मेज ॥
____एजे झो धः॥३॥४॥२६॥ ज्झाधातोझस्य धः स्यादेजप्रत्यये । धेनं, धिझं ।
१ गम,गरिह, मिराह,घात,च्छिद,च्छुम, जुन.डह दुह, दह, पूज, पुस, विममा भव,मुंज,रम,अा साह उच्च मलह,साह,सेव नि-हया, हमा,एते गमाश्यः ।
२ गिण्ड,गम,घात, छुम जुतु इन पात्त पूज. नाम.भव. मुंज,रम, आ-गाह, . विद.मला,साह,मित्र सेत्र हुण एले गिनादयः ।।
Aho ! Shrutgyanam