SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सेठिया ग्रन्थमाला (२१४) किणादिभ्य इयः ||३|४|१७| किणादिभ्यो धातुभ्य इयप्रत्ययः स्यात्कर्मणि । विकिणेयं । आयरिथं । आदेयं । भवियं । अक्सेयं । विन्नेयं । मेयं । पमेयं । धेयं । वा० (क्विजस्योमियतध्वेवस्य लोपो वाच्यः) विकियं ॥ ० चिडित्तिमौ कः || ३|४|१८|| काधातोः कर्मणि विडित्तिमप्रत्ययौ भवतः । किञ्च । कित्तिमं ॥ खेजं ॥ किणसंखाभ्यामिन्नः ||३|४|१९ ॥ आभ्यामिजप्रत्ययः स्यात् कर्मणि । किज्जं । संखि, सं विवाद्वा सेटो वस्य लोपश्च || ३ | ४|२८|| अस्मात्परस्तत्र्वप्रत्ययो डिनिट् शिव वा स्यादिसहितस्य वस्य लोपश्च । निक् वेत्तव्त्रं । उवनिक्खियच्वं ॥ दिस झवहेभ्यस्तव्यो डिनिणितः ||३|१|२७|| एभ्यः परस्तप्रत्ययो ङित् णि निट् च स्यात् । दत्रं । बोद्धव्यं । निव्वोव्वं ॥ खो डज्जः ||३|४|२०| खाधातोईज्जप्रत्ययः स्यादुक्तेऽर्थे ॥ नयो वा ||३|४|२१ ॥ खाधातोः परस्य उज्जप्रत्ययस्य जकारयोर्धकारादेशो वा स्यात् । खद्धं । खज्जं ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy