________________
जैनसिद्धान्तकौमुद्री
(२१३)
कृदन्त प्र०
आतः सवस्यणि ॥३१॥८३॥ आकारात्परस्य सवधातोरादेबित्वं स्थादिप्रत्यये । अ. स्सावी॥
सुवस्येणि सः ॥४॥४९॥ सुवधातोरिणप्रत्यये स इत्यादेशः स्यात् । साई ॥
॥इति कृदन्ते कथप्रक्रिया ॥
अथ कृदन्ते भावकर्मप्रक्रिया ॥ योग्यशक्ययोमणिजणीयतव्वाः ॥३।४।१३॥
अकर्मकेभ्यो भावे सकर्मकेभ्यः कर्मणि योग्यशक्ययोर. र्थयो-म-णिज-णीय-तध्वप्रत्ययाः स्युः । खाइमं । संघातिमं । अच्चगिज । एसणीयं । पडिकम्मियध्वं । पञ्चक्खाएयध्वं ॥
पावगोवच्छिवठवन्नवेभ्यः पड़ ॥४॥१४॥
एभ्यो भावकर्मणोः पड्प्रत्यय: स्यात् । पपं। गुपं । छिपं । ठप्पं । प्राणप्पं । वा० (असाल्लण भक्ष्ये वक्तव्यः) प्रासलं ॥
वस्य तवे लोपः ॥१२॥२८॥ अहेरुपसर्गात्परस्येधातोरावस्य वस्य लोप: स्यात्तञ्चप्रत्यये परे । अज्झाइयव्वं ॥
पतेरेरः ॥३॥४॥१५॥ पतिपूर्वकादिधातोः कर्मण्यत्ययः स्यात् । पत्तियं ॥
करादियणचडौ ॥३।४।१६॥ करधातोरियणचड्प्रत्ययौ स्तः । कारियं । कञ्चं ॥
Aho ! Shrutgyanam