________________
सेठियाग्रन्थमाला
(78)
हो। उबलेव ॥ 1
लिंपस्य लेवोऽडकाणेषु ||४|२| ४३ ॥ लिम्पधातोर्लेवादेशः स्यादड-क-अ ण प्रत्ययेषु । लेव
छड़न्त प्र०
इति पादः || ३|१|१७२ ॥
पपूर्वधातोर्वकारस्य गकारः स्यादिति । पागढी ॥ इतारयोर्वरसस्य वासः ॥४२॥३७॥
वरसधातोर्वासादेशः स्यादिप्रत्ययतारप्रत्यययोः । वासितारो । वासी ॥
वसात्तव्यः ॥४/२/१०॥
वसधातोः कर्त्तरि तप्रत्ययः स्यात् । वत्थवो ॥ पाभ्यां के रलोपः || ४||४८॥
पपूर्वकस्य वरसधातो रस्य लोपः स्यात्वप्रत्यये । पा
चसः ॥
विस्य विः ||४||३८||
विश्वातोः कर्त्तरि वि इति वा निपात्यते । वी। धम्मवी । नागवी । पक्षे, धम्मविऊ । नाणविक ॥
निसदस्याभ्यां जाड् ॥ ४२॥१८॥
निपूर्वकसदधातुयधात्वोर धिकरणेऽर्थे जादृप्रत्ययः स्यात् ॥ इजयितः ||४||१६||
जाडि परे धातोरादेरकारस्येकारो वा स्यात् । निसिजा, निसन्ना ॥
सयस्यैः ||४|२|२०| सयधातोरादेरकार स्यैकारात्। सेना, अभिपेजः ॥
Aho! Shrutgyanam