________________
जैनसिद्धान्तकौमुदी
कृदन्त प्रक
नेहवस्य पहः के ॥४॥४६॥ नेः परस्य नवधातोर्ह इत्यादेश स्यात्के परे। निषहगो, निण्हए॥
पासस्येति ॥३१॥७९॥ पासधातोरुपधाया द्वित्वं स्यादिति । परसी॥ इणण्कणप्रेरणासु बुज्झस्य ॥४॥३०॥ इण-अण-कण-प्रेरणासु बुज्झबातो झयोर्हकारः स्यात्। बोही, योहए।
पाद्भवादिंसुः ॥४॥२७॥ पपूर्वकभवधातोस्ताच्छील्येऽर्थे इंसुप्रत्ययः स्यात्। पमविस्॥
संमजात्तलोपे॥४॥२॥२६॥ अस्मात्परस्य तारप्रत्ययस्येडागमः स्यातकारस्य हे संमजियारो॥
अधिकरणेऽण ॥४॥२॥१६॥ ___अधिकरणेऽर्थे धातोरणप्रत्ययाः स्यात् । आरमन्ते स्त्रिनित्यागमो॥
लाभेच्छावति लिन्छुः ॥४।२।३१ लाभेच्छाकर्तरि लिच्छु इति निपात्यते ! लिए ।
लिंपादडः केवलात् ॥४॥२॥३॥ उपसर्गरहिताहिंपधातोः कर्तरि अप्रत्ययः ।
Aho! Shrutgyanam