________________
मैठियाग्रन्थमाला
(२१०)
कान्त प्र०
पञ्चम्यां तो ः॥४॥२॥१५॥ पञ्चम्यन्त उपपदे त्ताधातो रप्रत्ययः स्यात्। भयंतारो !
त्थुणस्य थवोऽणकेषु ॥४॥२॥४०॥ त्युणधातोस्थवादेशः स्याद अ-ण-क-प्रत्ययेषु। पवार .
दश्च ॥३१॥१६॥ दाधातोर्यगागमः स्यात्कप्रत्यये परे। दायगो, दायए।
दिसस्य दक्खुः ॥४॥२॥३७॥ दिसधातोः कर्तरि दक्खु इति वा निपात्यते । दक्खू! देसी देसगो। दट्ठारो ।।
आतों दीवस्य दो लः कणतेतेषु ॥१॥४।९९॥
आकारात्परस्य दीवधातोरादेल कारादेशो वा स्यात्क-गन-इतप्रत्ययेषु परेषु ॥
वस्य यो वा ॥१४॥१०॥ आकारात्परस्य दीवधालोबस्व यो वा स्यात्कप्रत्यये। आलीयगो, पालीवगो ॥
पन्नवपज्जमुंजयच्चानां तारे ॥४॥४॥१२०॥ एषामन्त्यस्य लोपः स्यात्तारे परे। पन्नत्तारो। भोत्तारो॥
उपपदान्नावियाभ्याम् ॥४२२३॥ उपपदपूर्वकाभ्यामाभ्यां प्रत्ययः स्यात्कर्तरि । धम्मन्न् । पारविक॥
नस्साद्रः ॥४२॥३॥ अस्मात्ताच्छील्येऽर्थ कर्नरिरप्रत्ययः स्यात् । नस्सरो॥
Aho ! Shrutgyanam