________________
जैनसिद्धान्तकौमुदी
(२०६)
कृदन्तप्रक
जणादत्पञ्चमीसप्तम्यो| जणस्य ॥४॥२१॥
पञ्चम्यन्ते ससम्यन्ते चोपपदे जणधातोरत्प्रत्ययः स्याहरणस्य जादेशश्च । अंगया । पंकजं ॥
जयस्य वः कणि जये ॥४॥५१॥ जयेऽर्थे वर्तमानस्य जयधातोरुपधाया वकारः स्यात्कणि परे । जावए ।
जाणपलिमंथसहेभ्यो डुः ॥४॥२॥२२॥ एभ्यो हुप्रत्ययः स्यात्कर्तरि । जाणू । पलिमंथू। सहू ॥
जायस्य यः॥४॥२॥३५॥ आवप्रत्ययान्तजाधातोरादेर्यकारः स्यात् कप्रत्यये। यावर॥
इणि जुन्झस्य जझयोः ॥४।२२९॥ उज्झधातोर्जकारझकारयोई कारः स्थादिण्प्रत्यये । जोही।
इणणोर्जुजस्य गश्च ॥४।४।११९॥ जुजधातोरुपधाया गकारः स्याचकारादनुस्वारलोपोऽणप्रत्ययेम्प्रत्यययोः परयो । जोगी। अनुजोगी । संजोगी ।।
होडः ॥४॥२॥१७॥ अधिकरगा उपपदे द्याधातोर्डप्रत्ययः स्यात् । देहत्यो । अंबटो । उपधाया इत्यधिकृत्य,
नेष्टुहस्य वो णे ॥४॥२॥५०॥ ने: परस्य द्धातोरुपधाया वकारः स्याराणप्रत्यये। “नि.
हवर्ण"
नितीनम् । (टा०५-१)।
Aho ! Shrutgyanam