SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ न्थमाला (२०८) वियाभ्यां हिः के ॥३।१।१५६॥ विआपूर्वकस्य क्खाधातोर्हि इत्यादेशः स्यात्कप्रत्यये। वियाहियं ॥ गजादिभ्यस्तारस्य द्विरिटौ ॥४॥२॥२५॥ गजादिभ्यः परस्य तारप्रत्ययस्यादेर्दित्वं चकारादिडा. गमः स्यात् । गजित्तारो । पगभित्तारो॥ गमादिभ्य एट् सादीनाम् ॥४॥४॥५६॥ गमादिधातुभ्यः परेषां सादिप्रत्ययानामेडागमः स्यात् । आगमेसो, आगमिस्सो, आगमेसी, आगमी, आगामी । भाविस्सो॥ गमस्य गो वाऽचि ॥४॥२७॥ गमधातोग इत्यादेशोधास्थादचिपरे। तुरंगो, तुरंगमो।। मोतो घट्टस्यादेहः के ॥४॥२८॥ ओकारोपसर्गात्परस्य घट्टधातोरादेहकारः स्यात् कप्रत्यः ये। ओहहए॥ घातस्य घंतुघन्नू ॥४॥२॥३६॥ घातधातोः कर्तरि घंतु.धन्नु इति वा निपात्येते। घंत, धन्लू । घाती, घाई । घानए, घायको । चालादियः ॥४ारा॥ चालधातोः कर्तरीयप्रत्ययः स्यात् । उच्चालइए॥ • गज, प-गम्भ, नि-गिण्ह, चिठ्ठ, उद्-छोल, जण, परा-जिण, नि-ज्झा, द्-तास, उद्-दव, प-धार, ने-निर-मव, यरस, प्रा. हार, एते गजादयः । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy