________________
जनसिद्धान्तकौमुदी
(२०७)
कृदन्त प्र०
इरस्ताच्छील्ये ॥४॥२५॥ ताच्छील्येऽर्थे कर्तरि धातुभ्य इरप्रत्ययः स्यात् । श्राकखिरी । चिरो । उम्मीलिरो॥
तान्मन्तो भूते॥१८॥ तप्रत्ययान्ताङ्गते कर्तरि मन्तप्रत्यय: स्यात् । करवं, कयवन्तो । चिरागावं.चिराणवंतो । सुयवं, सुयवन्तो ॥
करणे णः॥४२॥१४॥ करणेऽर्थ धातोर्णपत्र : स्यात् । करणं । कारणं।। __ अच् करादिभ्यः कर्मणि।४।२।११॥ कतरि करादिभ्योऽच्प्रत्ययः स्यात् कर्मण्युपपदे ॥
अजन्तेऽतेऽलस्वारः॥४॥२॥१२॥ अचप्रत्ययान्ते धातौ परेऽकारान्तोपपदस्यानुस्वारान्तागमो वा स्यात् । तित्थंकरो, तित्थयरो, तित्थकरो। आयंतमा, आयंदमो। परंतमो । सुगंधरो । पुरंदरो॥
_कारादिषु च ॥४॥२॥१३॥ कारादिशब्देषु च परेषु पूर्वस्थानुस्वारान्तागमः स्यात् । सेगकारहे। भयंतारो॥
एस्तारे णिजिणयोरिणस्य ॥४॥२४॥ किणजिणधात्योरिणस्यैसादेशः स्यात्तारप्रत्यये परे । विक्यारो। जेयारो॥
__ आतो यक के ॥३३१११५९॥
प्रातः परस्य क्खाधातोर्यगागमः स्यात्प्रत्यये। अक्खायगो॥
Aho! Shrutgyanam