SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ संटियाग्रन्थमाला कृदन्त प्र० ययाप्रयोगं स्युः । सुवण्णगारो। मणिकारो। आउदी। अभिकंखी। उगारी। परिक्खेवी । समजगो।अभंगायए। परियरगो, पडियारगो । कारको । विक्खेवए । ककणोः स्त्रियामि ॥४४५७॥ अनयोःस्त्रियामिडागम: स्यात् । उवासिया । संगाहिया संचालिया। राहाविया । कम्मइया । विमोहिया। स्त्रियामिति किम्? उवासगो॥ एस्तारे ॥३।२।२६॥ अहेः परस्येधातोरेकारः स्थासारप्रत्यये । अज्ञयारो। अहिज्जगो। अमावए ॥ _भविष्यति ससिस्सेणितः ॥४२२॥ भविष्यदर्थे कर्तरि धातोः स सि स्स इण् इत् प्रत्ययाः सादौ च ॥३२॥२७॥ इधातोरेकारादेशः स्यात्ससिस्सप्रत्ययेषु । आएसं । इंक्वादिभ्यो णणणौ ॥४२॥४॥ इचखादिभ्यो धातुभ्यः कर्तरि मप्रत्ययो गमत्ययश्च स्यात् । जणणी ॥ वेणे ॥३॥१॥१४६॥ वेः परस्पेक्खधातोरिकारस्य यकारः स्याण्णप्रत्यये परे। पश्यिक्खणो। वियरखणो॥ * इनख, जण, जाय, निहुह, उत्तास, धात्र, बोह, विज, प-वेस, एते इकवादपः ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy