________________
संटियाग्रन्थमाला
कृदन्त प्र०
ययाप्रयोगं स्युः । सुवण्णगारो। मणिकारो। आउदी। अभिकंखी। उगारी। परिक्खेवी । समजगो।अभंगायए। परियरगो, पडियारगो । कारको । विक्खेवए ।
ककणोः स्त्रियामि ॥४४५७॥ अनयोःस्त्रियामिडागम: स्यात् । उवासिया । संगाहिया संचालिया। राहाविया । कम्मइया । विमोहिया। स्त्रियामिति किम्? उवासगो॥
एस्तारे ॥३।२।२६॥ अहेः परस्येधातोरेकारः स्थासारप्रत्यये । अज्ञयारो। अहिज्जगो। अमावए ॥ _भविष्यति ससिस्सेणितः ॥४२२॥ भविष्यदर्थे कर्तरि धातोः स सि स्स इण् इत् प्रत्ययाः
सादौ च ॥३२॥२७॥ इधातोरेकारादेशः स्यात्ससिस्सप्रत्ययेषु । आएसं ।
इंक्वादिभ्यो णणणौ ॥४२॥४॥ इचखादिभ्यो धातुभ्यः कर्तरि मप्रत्ययो गमत्ययश्च स्यात् । जणणी ॥
वेणे ॥३॥१॥१४६॥ वेः परस्पेक्खधातोरिकारस्य यकारः स्याण्णप्रत्यये परे। पश्यिक्खणो। वियरखणो॥
* इनख, जण, जाय, निहुह, उत्तास, धात्र, बोह, विज, प-वेस, एते इकवादपः ॥
Aho! Shrutgyanam