SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ जनसिद्ध न्तकौमुदी इते सिंचस्य सिक्कः || ४|१|७२॥ सिंचस्य सिक्कादेशः स्यादिते परे । उस्सिमयं । निसि कियं ॥ कृदन्त प्र सुत्ते वा ॥ ११३॥६५॥ पकारोपसर्गस्य दीर्घो वा स्यात्तप्रत्ययान्तसुयधातौ परे । पाशुत्तो पत्तो ॥ उदातो हरस्य सतस्य वा ||४|१|७१ || उत्पूर्वकाकारात्परस्य हरधातोस्तप्रत्यय सहितस्य हु इति षा निपात्यले || उदाहू | उदाहडं, उदाहरियं ॥ समो हरस्य हो घः ||४|१५|| संपूर्वकस्य हरधातोर्हस्य घो वा स्यादितप्रत्यये परे । उवसंघियं ॥ हरिसस्यारः ||४|१|२८|| हरिसधातोरसे लोपः स्यात्तप्रत्यये । हिट्टो । पहिटो ! वेरुद्धो वाणे ||४|१|८६॥ वेः परस्य हावातोरूकारान्तादेशो वा स्याणप्रत्यये । वि. हूणं, विहोणं ॥ ॥ इति कृदन्ते भूतार्थप्रक्रिया || Ec----- अथ कृदन्ते कर्वर्थप्रक्रिया ॥ अणिदिण्ककण्ताराः कत्तैरि ||४|२१|| कर्त्तरि वाच्ये धातोरण्इत इणू के कण् तार एते प्रत्यया Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy