________________
जनसिद्ध न्तकौमुदी
इते सिंचस्य सिक्कः || ४|१|७२॥
सिंचस्य सिक्कादेशः स्यादिते परे । उस्सिमयं । निसि
कियं ॥
कृदन्त प्र
सुत्ते वा ॥ ११३॥६५॥
पकारोपसर्गस्य दीर्घो वा स्यात्तप्रत्ययान्तसुयधातौ परे । पाशुत्तो पत्तो ॥
उदातो हरस्य सतस्य वा ||४|१|७१ || उत्पूर्वकाकारात्परस्य हरधातोस्तप्रत्यय सहितस्य हु इति षा निपात्यले || उदाहू | उदाहडं, उदाहरियं ॥ समो हरस्य हो घः ||४|१५|| संपूर्वकस्य हरधातोर्हस्य घो वा स्यादितप्रत्यये परे । उवसंघियं ॥
हरिसस्यारः ||४|१|२८||
हरिसधातोरसे लोपः स्यात्तप्रत्यये । हिट्टो । पहिटो ! वेरुद्धो वाणे ||४|१|८६॥
वेः परस्य हावातोरूकारान्तादेशो वा स्याणप्रत्यये । वि. हूणं, विहोणं ॥
॥ इति कृदन्ते भूतार्थप्रक्रिया ||
Ec-----
अथ कृदन्ते कर्वर्थप्रक्रिया ॥ अणिदिण्ककण्ताराः कत्तैरि ||४|२१||
कर्त्तरि वाच्ये धातोरण्इत इणू के कण् तार एते प्रत्यया
Aho! Shrutgyanam