________________
सेठियाग्रन्थमाला
--(२२४)
कृरन्त प्र०
दिस-पा-मुंज-लभ-वच्चानां स्वार्थेच्छायां दिदिक्खापिवासा-बुभुक्खा-लिच्छा-विवक्खाः ॥४॥३॥३१॥ ___ एषां धातूनां स्वस्वार्थेच्छायामर्थे एते निपात्यन्ते । दिदिक्खा । पिवासा । बुभुक्खा । लिच्छा। विवक्खा॥
धमस्य णावयोर्मस्य ॥४॥३॥२९॥ धमधातोर्मस्य द्वित्वं स्यातण-आवप्रत्ययोः।धम्मणं ।।
उदो दीघोंणे ॥४॥३॥३०॥ उदः परस्य धमधातोर्दीर्घोऽन्तादेशः स्यात् णप्रत्यये । उद्धमाणं ॥
धरस्य धिः ॥४॥३॥२१॥ धरधातावरस्येसादेशः स्थात्तिप्रत्यये । घिई, धिती॥
उपसर्गाद्धः ॥४॥३४॥ उपसर्गपूर्वकाद्धाधातोर्डिप्रत्ययः स्याद्भावे । निही, निधी । विधी । विही । संधी। समाधी, समाही ।।
अहेरुवादणि ॥३॥२॥११॥ अहिपूर्वकोवपूर्वकस्य पन्ज बातोः पयादेशः स्यादणि परे । अज्झोववाओ॥
आतो जयोर्लोपस्तौ ॥३॥२॥१२॥ आतः परस्य पजधातोर्जकारयोर्लोपः स्यात्तिप्रत्यये परे। प्रावती ॥
Aho ! Shrutgyanam