SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला --(२२४) कृरन्त प्र० दिस-पा-मुंज-लभ-वच्चानां स्वार्थेच्छायां दिदिक्खापिवासा-बुभुक्खा-लिच्छा-विवक्खाः ॥४॥३॥३१॥ ___ एषां धातूनां स्वस्वार्थेच्छायामर्थे एते निपात्यन्ते । दिदिक्खा । पिवासा । बुभुक्खा । लिच्छा। विवक्खा॥ धमस्य णावयोर्मस्य ॥४॥३॥२९॥ धमधातोर्मस्य द्वित्वं स्यातण-आवप्रत्ययोः।धम्मणं ।। उदो दीघोंणे ॥४॥३॥३०॥ उदः परस्य धमधातोर्दीर्घोऽन्तादेशः स्यात् णप्रत्यये । उद्धमाणं ॥ धरस्य धिः ॥४॥३॥२१॥ धरधातावरस्येसादेशः स्थात्तिप्रत्यये । घिई, धिती॥ उपसर्गाद्धः ॥४॥३४॥ उपसर्गपूर्वकाद्धाधातोर्डिप्रत्ययः स्याद्भावे । निही, निधी । विधी । विही । संधी। समाधी, समाही ।। अहेरुवादणि ॥३॥२॥११॥ अहिपूर्वकोवपूर्वकस्य पन्ज बातोः पयादेशः स्यादणि परे । अज्झोववाओ॥ आतो जयोर्लोपस्तौ ॥३॥२॥१२॥ आतः परस्य पजधातोर्जकारयोर्लोपः स्यात्तिप्रत्यये परे। प्रावती ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy