________________
सेठियाप्रन्यमाला
(२००)
कृदन्त प्र०
-
-
-
त्थरमरहरेभ्यश्च ॥४॥११॥ एभ्यः परस्य तप्रत्ययस्य डो वा स्यात् । उत्थर्ड, उत्थयं । वित्थडं । संथडं । भुयं । मयं । मडो । साहडं, सायं। पा० (स्थरस्येते रेफस्योपसंख्यानम्) । संघडियं ।
उदस्स्थद्धस्य ॥४॥१॥५६॥ उदः परस्य थद्धस्यादेश्छकारः स्यात् । उच्छद्धं ॥
दो दिद्दतौ ॥४।१५९॥ दाधातोस्तप्रत्यये दिद दत् इत्येतावादेशी पर्यायेण भपतः । दिगणं, दिन्नं, दत्तं ॥
इतो दिससिरयोरद्वा ॥४।११६१॥ दिससिरधात्वोरिकारस्याकारो वा स्यात्तप्रत्यये । घ8, दिटुं । सर्ट, सिटुं । निसटुं, निसिढें ॥
समो दिहविहयोः ॥११॥ समः परयोरनयोरुपधायाधकारः स्यात्तप्रत्यये। संदिदं । संविद्धं । आइत्तं, आदित्तं ॥
आतो दिहस्यादेर्लस्ते ॥३॥४॥१२॥ आतः परस्य दिहधातोरादेर्लकारो वा स्यात्तप्रत्यये परे। आलिद्धं, आइद्धं ॥
दुहनिहयोधः ॥४।१८०॥ अनयोरुपधाया धकारः स्यात्सप्रत्यये । बुद्धं, निद्धं ॥
दहस्य ढौ ॥४१॥५२॥ बहधातुसम्बन्धिनोहकारतकारयोर्दद्वयादेशः स्यात् । दडदं ।।
Aho ! Shrutgyanam