________________
जैनसिद्धान्तकौमुदी
कृदन्त प्र०
जोसस्य वा ॥४१॥४७॥ अस्यौकारस्य हस्वो वासादितप्रत्यय। जुसियं, जोसिय।
पाजलस्यादेखदिते ॥ ४॥ पोपसर्गात्परस्य जलधातोर्जस्योकारः स्यादितमत्यये परे। पउलिआ॥
झिझस्य णे ॥१७॥ अत्योपचाया लोपः त्यागणे परे । झीगं ॥
अतेष्ठस्थः ॥४१॥५४॥ अतेः परस्य हावातीष्ठस्य यः स्यादितप्रत्यये । अइस्थियं । अतरिति किम्? ठितं । अद्वितं ॥
गुल्लस्यते ॥१॥३॥३४॥ अस्योकारस्य वृद्धिः स्यादितप्रत्यये परेशणोल्लियं । वा० (ते णुदो वक्तव्यः) गुलं । पणुन्नं ॥ निर्विभ्यां तरत्थरयोश्चत्तथयोस्ते ॥४११५५॥
क्रमेणाभ्यां परयोरन्यास्तकारथकारयो छकारः स्यात्तप्रत्यये । निच्छिण्णं । विछिपणं । अवगं । उत्तिणं । वितिणं । दिइ । संति॥
तिप्पदिप्पयोः पयोस्तः ॥४॥१॥५७॥ अनयोह पकारख्यस्थ तकारादेशः स्यात्तप्रत्यये लिपत्यये च। तित्तं । दित्तं ॥
आतस्त्थरस्य स्थुः ॥४ाश५८॥ आकारोपसर्गात्परम्य न्याधानास्त्थु इत्यादेशः स्यात्त. प्रत्यये । प्राथुयं । थाई ।।
Aho! Shrutgyanam