________________
सेठियाग्रन्थमाला
(१०८)
कृदन्त प्र०
ञ्चयाद्विः ॥४१॥२३॥ अस्मात्परस्य तप्रत्ययस्य तकारस्य द्वित्वं स्यात् । चियत्तं ॥
च्छिन्दस्य छहः ॥४१॥५३॥ च्छिन्दधातोश्बहादेशः स्यादितप्रत्यये परे । छहियं, छिन्नं । “वेयगच्छहियं अंगच्छस्यि...करेह"।
च्छुभमुज्झयोहमूहो ॥४१॥७९॥ अनयोः क्रमेण छूह मूह इत्येतावदेशी स्तस्तप्रत्यये । निच्छुढं । मूहो । संमूढो ॥
च्छहस्य स्पर्श तः ॥४१॥८२॥ च्हयातोरुपधायास्तकारःस्यात्तप्रत्यये स्पर्शेऽर्थे । छुतं ।।
जहस्ते ॥४४|११७॥ जहाधातोरन्त्यस्य लोपः स्यात्तप्रत्यये । जहं विप्पजदं ।।
मादीनां ह्रस्वः ॥४१॥४६॥ एषां स्वरस्य ह्रस्वः स्यादितप्रत्यये । जिमिय । पनुवं । अभिरुइयं । लइयं । विलुलिये । खइयं ॥
आतश्च्छादस्यते ॥१॥३॥१२॥ आकारात्परस्य च्छादधातोराकारस्य हस्बो का स्यादि तप्रत्यये परे । आच्छदियं, आच्छादियं ।।
योजने जोयस्य डतो ॥४११८३॥ जोयधातोरुपधाया डकारस्तकारश्च स्यादितप्रत्यये योजनेऽर्थे । जोडियं, जोतियं ॥
१ वेदकच्छिन्नं अङ्गच्छिन्नं कुरुत । (सूय० २-२--३५)। * जेम, पराबोड, खा, 'कोड, मोद, रोय, ला, लोल, इति जेमादयः ।
Ja
Aho! Shrutgyanam