SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी कदन्त प्र० ग्गहादितो दीपों वेतस्य ॥४१॥४६॥ गहयातो परस्येतप्रत्ययस्येकारस्य दीर्थो वा स्यात् । गहीये, गहियं ॥ - चरादीनामिस्ते ॥४।१६०॥ एषामकारस्येकार स्यात्तप्रत्यये परे। चिण्णो। आइण्णो। निजिष्णो । तिण्णो। विच्छिण्णो । पवित्तो॥ वैश्चिगिच्छस्य तिकिट्ठस्तेतयोस्तलोपश्च॥४॥५०॥ वेः परस्य चिगिच्छधातोस्तिकिट्ठादेशः स्यात्तइतप्रत्यययोः परयोस्तप्रत्ययस्य लोपश्च । विइकिट्टिय, वितिकिट्टियं। विइक्लुि, वितिकिटं ॥ चिणजिणयोश्च ॥४॥२५॥ । एतयोरिणस्य लोपः स्यादितप्रत्यये परे । चियं । अबचियं । उपचियं । णिच्छियं ॥ आसमुभ्यां चिणस्य ॥४१॥२७॥ ___ आ सम्-उ, आभ्यां परस्य चिणधातोरादेर्लोपो वा स्यादितप्रत्यये । आइय, आचियासमुहयं, समुचितम् । वा० (विपरिभ्यामदितयोश्चस्य जो वा वक्तव्यः) । परिजितं, • परिचितं । विजओ, विचओ॥ निरश्चिणात् ॥४॥२२॥ निरः परस्माविणधातोः परस्य तप्रत्ययस्य णः स्यात् । निच्छिण्णं॥ १ चर, चय, जर, तर, थर, वत्न, पत चरादयः । । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy