________________
जैनसिद्धान्तकौमुदी
कदन्त प्र०
ग्गहादितो दीपों वेतस्य ॥४१॥४६॥
गहयातो परस्येतप्रत्ययस्येकारस्य दीर्थो वा स्यात् । गहीये, गहियं ॥
- चरादीनामिस्ते ॥४।१६०॥ एषामकारस्येकार स्यात्तप्रत्यये परे। चिण्णो। आइण्णो। निजिष्णो । तिण्णो। विच्छिण्णो । पवित्तो॥ वैश्चिगिच्छस्य तिकिट्ठस्तेतयोस्तलोपश्च॥४॥५०॥
वेः परस्य चिगिच्छधातोस्तिकिट्ठादेशः स्यात्तइतप्रत्यययोः परयोस्तप्रत्ययस्य लोपश्च । विइकिट्टिय, वितिकिट्टियं। विइक्लुि, वितिकिटं ॥
चिणजिणयोश्च ॥४॥२५॥ । एतयोरिणस्य लोपः स्यादितप्रत्यये परे । चियं । अबचियं । उपचियं । णिच्छियं ॥
आसमुभ्यां चिणस्य ॥४१॥२७॥ ___ आ सम्-उ, आभ्यां परस्य चिणधातोरादेर्लोपो वा स्यादितप्रत्यये । आइय, आचियासमुहयं, समुचितम् । वा० (विपरिभ्यामदितयोश्चस्य जो वा वक्तव्यः) । परिजितं, • परिचितं । विजओ, विचओ॥
निरश्चिणात् ॥४॥२२॥ निरः परस्माविणधातोः परस्य तप्रत्ययस्य णः स्यात् । निच्छिण्णं॥
१ चर, चय, जर, तर, थर, वत्न, पत चरादयः । ।
Aho ! Shrutgyanam