________________
मठियाप्रन्थमाला
कृदन्त प्र०
एषामाणे ॥४॥२१॥ उक्तवासूनामन्त्यस्येकारादेशः स्याण्णेपरे । पलिक्खीणो। उड्डीणो । लीणो। पलीणो। संलीणो। विलीणो॥
आतोरड गमे ॥४॥५५॥ आकारोपसर्गस्य रडागमास्याद्गमधातौ परे। अणुरागये। "सुमागयं स्खंदया! अणुरागयं खंदया!" "गैतिरागति करे. जा"।
गसस्य घः ॥४॥४॥ अस्यादेर्घकारादेशास्यात्तप्रत्यये परे । घत्यो।
गश्च ॥४१॥३१॥ गाधातोरन्त्यस्येकारादेश: स्यात्तप्रत्यये।गीतो।उवगीय॥
हतयोरव्यवहितयोः ॥४१॥५१॥ धातुप्रत्ययावयवयोहकारतकारयोरव्यवहितपूर्वापरीभावे द्वादेश: स्यात् । गाढो । उवगाढो। ओगाढो। उवगूढो ॥
गिज्झस्य गढः॥४॥४८॥ अस्य धातोगढादेशः स्यादितप्रत्यये । गढिओ॥
अवस्य गुयेनुस्वारः ॥४४५८॥
अवोपसर्गस्यानुस्वारान्तागमः स्यात्तप्रत्ययान्तगुरधाती परे। अवगुयं॥
१मुस्वागतं स्कन्दक. अन्वागतं स्कन्दकः । (भग०२-१) । २ गत्यागर्ति कुर्यात् । (भग ०२४-१)
Aho ! Shrutgyanam