SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मठियाप्रन्थमाला कृदन्त प्र० एषामाणे ॥४॥२१॥ उक्तवासूनामन्त्यस्येकारादेशः स्याण्णेपरे । पलिक्खीणो। उड्डीणो । लीणो। पलीणो। संलीणो। विलीणो॥ आतोरड गमे ॥४॥५५॥ आकारोपसर्गस्य रडागमास्याद्गमधातौ परे। अणुरागये। "सुमागयं स्खंदया! अणुरागयं खंदया!" "गैतिरागति करे. जा"। गसस्य घः ॥४॥४॥ अस्यादेर्घकारादेशास्यात्तप्रत्यये परे । घत्यो। गश्च ॥४१॥३१॥ गाधातोरन्त्यस्येकारादेश: स्यात्तप्रत्यये।गीतो।उवगीय॥ हतयोरव्यवहितयोः ॥४१॥५१॥ धातुप्रत्ययावयवयोहकारतकारयोरव्यवहितपूर्वापरीभावे द्वादेश: स्यात् । गाढो । उवगाढो। ओगाढो। उवगूढो ॥ गिज्झस्य गढः॥४॥४८॥ अस्य धातोगढादेशः स्यादितप्रत्यये । गढिओ॥ अवस्य गुयेनुस्वारः ॥४४५८॥ अवोपसर्गस्यानुस्वारान्तागमः स्यात्तप्रत्ययान्तगुरधाती परे। अवगुयं॥ १मुस्वागतं स्कन्दक. अन्वागतं स्कन्दकः । (भग०२-१) । २ गत्यागर्ति कुर्यात् । (भग ०२४-१) Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy