________________
अनसिद्धान्तकौमुदी
(१२५)
कृदन्त प्र
वेः कसस्य नित्यम् ||४|१|३०|| धातोरादेरकारस्येकारो नित्यं स्यात्तप्रत्यये
वेः परस्य
परे । विगिट्टो । वेरिति किम्? विष्यकट्टो | दराभ्यां नः ||४|१|१६ ॥
दकाररेफाभ्यां परस्य तप्रत्ययस्य नकारादेशः स्यात् । किण्णो । आइन । उक्कण्णो । गिण्णो । उग्गगो । सन्नो । निरुण्णो ॥
समः कुंचस्याणितयोरनुस्वारस्य च ॥४|४|११६ ॥
समः परस्य कुंचधातोरनुस्वारस्य चकारादुपधाया लोपो वा स्यादण्प्रत्ययेतप्रत्यययोः । संकुइओ, संकुचिओ । मोड नुस्वारे, कंतो । अडकतो | अभिकतो | अभिनितो | किलन्तो, किलान्तो । आयेतो। परिततो। दंतो। घंतो। संतो।। केवलादिते दीर्घश्च वा ॥४४६४॥
उपसर्गरहितात्किणधातोरिणस्य लोपो वा स्यादितप्रत्यये इकारस्य दीर्घश्च । कीओ, किणिओ ॥
परेः कोसस्यादेस्ते ||४|११४३॥
परेः परस्य को सधातोरादेर्लोपः स्यात्तप्रत्यये । पडिको ॥ ते घाः ||३|१|१५५॥
प्रातः परस्य क्खाधातोर्घा इत्यादेशः स्यात्तप्रत्यये । याघात्रो, आघातो ॥
क्विझिझडलियाभ्यो णः || ४|१|२०||
एभ्यः परस्य तप्रत्ययस्य ः स्यात ॥
Aho! Shrutgyanam