________________
নামিকা
कृदन्त प्र०
पुरस्ते वा ॥३।११३६॥ पुरोपसर्गात्परस्य करधातोः क्खडादेशो वा स्यात्तप्रत्यये॥
कडक्खडयो: पुर एः॥४१॥३८॥ पुराशब्दस्यकारान्नादेशो वा स्यात् कडक्खडयोः परयोः । पुरेकडो, पुराकडो । पुरेकवडी, पुरवडो॥
वेरात ओः कडे ॥११॥२०॥ चेः परस्याकारोपसर्गस्योकारः स्यात्कडे । योगडो, वोयडो॥
इते करादीनामादि विना लोपः॥४१॥४५॥
सत्करादिधादूनानादिवर्ण परित्यज्य लोपः स्यादिल. प्रत्यये परे । सकिओ। उद्वियो, उद्वितोलिभियो। मित्रो॥
समः कये कोऽनुस्वारस्य ॥४१॥४१॥ समोऽनुस्वारस्य कः स्यात्कये परे । समारो॥
कसस्यारिट॥४॥५३॥ उपसर्गरहितकम्लधातोरुपधाया रिडागमो वा स्यादितत्रत्यये । करिसितो।।
उदः कसात्तस्य सो लोपश्च ॥१॥४२॥ उदः परस्मात्कसधातोः परस्य तप्रत्ययस्य सकारलीपोपर्यायेण या स्तः । उक्कोमो, उक्करसो ॥
जा
.
.
.
..!
..
..
.
.
.
'
Aho ! Shrutgyanam