SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ নামিকা कृदन्त प्र० पुरस्ते वा ॥३।११३६॥ पुरोपसर्गात्परस्य करधातोः क्खडादेशो वा स्यात्तप्रत्यये॥ कडक्खडयो: पुर एः॥४१॥३८॥ पुराशब्दस्यकारान्नादेशो वा स्यात् कडक्खडयोः परयोः । पुरेकडो, पुराकडो । पुरेकवडी, पुरवडो॥ वेरात ओः कडे ॥११॥२०॥ चेः परस्याकारोपसर्गस्योकारः स्यात्कडे । योगडो, वोयडो॥ इते करादीनामादि विना लोपः॥४१॥४५॥ सत्करादिधादूनानादिवर्ण परित्यज्य लोपः स्यादिल. प्रत्यये परे । सकिओ। उद्वियो, उद्वितोलिभियो। मित्रो॥ समः कये कोऽनुस्वारस्य ॥४१॥४१॥ समोऽनुस्वारस्य कः स्यात्कये परे । समारो॥ कसस्यारिट॥४॥५३॥ उपसर्गरहितकम्लधातोरुपधाया रिडागमो वा स्यादितत्रत्यये । करिसितो।। उदः कसात्तस्य सो लोपश्च ॥१॥४२॥ उदः परस्मात्कसधातोः परस्य तप्रत्ययस्य सकारलीपोपर्यायेण या स्तः । उक्कोमो, उक्करसो ॥ जा . . . ..! .. .. . . . ' Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy