________________
जनसिद्धान्तकौमुदी
(१९३)
कृदन्त प्र०
आउडे पस्य वः ||४|१|१५॥ आउडे परे पोपसर्गस्य वो वा स्यात् । बाउडो, पाउडो ॥
अनसादिभ्यः साहः ||४|१|१६||
असगसद्धसनियंसबरु संसस्ससा दिभिन्नधातोः सकारास्परस्य तप्रत्ययस्य टः स्यात् । एस+त-इट्टो । घट्टो । अनसादीति किम् ? अत्यो ||
उदः कत्तकसयोरादेरिव ते ||४|११२६ ॥
उदः परयोरनयोरादेरकारस्येकारो वा स्यात्तप्रत्यये । उकित्तो, उक्क्त ।।
केवलाद्वा ||४|१|१०|
उपसर्गरहितात्रयातोः परस्य तप्रत्ययस्य डो वा स्यात् । कडो, कओ ॥
उ: करादीनाम ||४|१|३२|| करादीनामादेरकार स्योकारो वा स्यालप्रत्यये । उडो । “पंजेलिउडे" । उक्कुटो. उकिटो ॥
व्यापुराभ्यां करात् ॥४६
वि पुराभ्यां परस्मात्करवातोः परस्य समत्ययस्य ड स्यात् ॥
* कर, उत्-कस, जर, उद् मज्ज, मर, वर, वरस, प-वरस, एते,
करादयः ॥
१ प्राञ्जलिकृतः ( कृतप्राञ्जलिरित्यर्थः ) ( नाया० १.५) ।
Aho! Shrutgyanam