SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जनसिद्धान्तकौमुदी (१९३) कृदन्त प्र० आउडे पस्य वः ||४|१|१५॥ आउडे परे पोपसर्गस्य वो वा स्यात् । बाउडो, पाउडो ॥ अनसादिभ्यः साहः ||४|१|१६|| असगसद्धसनियंसबरु संसस्ससा दिभिन्नधातोः सकारास्परस्य तप्रत्ययस्य टः स्यात् । एस+त-इट्टो । घट्टो । अनसादीति किम् ? अत्यो || उदः कत्तकसयोरादेरिव ते ||४|११२६ ॥ उदः परयोरनयोरादेरकारस्येकारो वा स्यात्तप्रत्यये । उकित्तो, उक्क्त ।। केवलाद्वा ||४|१|१०| उपसर्गरहितात्रयातोः परस्य तप्रत्ययस्य डो वा स्यात् । कडो, कओ ॥ उ: करादीनाम ||४|१|३२|| करादीनामादेरकार स्योकारो वा स्यालप्रत्यये । उडो । “पंजेलिउडे" । उक्कुटो. उकिटो ॥ व्यापुराभ्यां करात् ॥४६ वि पुराभ्यां परस्मात्करवातोः परस्य समत्ययस्य ड स्यात् ॥ * कर, उत्-कस, जर, उद् मज्ज, मर, वर, वरस, प-वरस, एते, करादयः ॥ १ प्राञ्जलिकृतः ( कृतप्राञ्जलिरित्यर्थः ) ( नाया० १.५) । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy