SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (१९२) कृदन्त प्र० पलेहोऽत्थे ॥४१॥३॥ पलेरिकारस्य हकारः स्यात्तप्रत्ययान्तासधातौ परे । पल्हत्यो॥ वेः परेरोच्चः ॥४॥१४॥ वेः परस्य परेरोच्चादेशः स्यात्तप्रत्ययान्तासघाती परे। बोच्चत्यो । उवाइट् ते ॥४४॥५०॥ उवात्परस्ये घातोबडागमः स्यात्तप्रत्यये । उयवे प्रो।। परेरेस्तः ॥३।१।८२॥ ... परिपूर्वकादिधातोः परस्य तप्रत्ययतकारस्य द्वित्वं स्यात्। परित्तो॥ झधभेभ्यस्तस्य धः ॥१॥४६॥ एभ्यः परस्य तकारस्य धकारः स्यात् । इद्धो, समिद्धा ।। संयुक्तेनुस्वारस्य ॥४॥६॥ संयुक्ने परेऽनुस्वारस्य लोपः स्यात् । नियुत्तो । पउत्तो।। पाभ्यामुणात्तस्य डः ॥४॥१६॥ आभ्यां परस्मादुणधातोः परत्य तरत्ययस्य डः स्यात् ।। उपधाया इत्यधिकृत्य, पाउणादीनां ते लोपः ॥४॥१७॥ पाउणादीनामुपधायालोप: स्यात्तप्रत्यये परे। अभित्युओ। संथुओ। नए । उण्णए । पणए । परिणतो।। * प-या उण, कर; उद्-खण, गम, अव-गुर, जिण, झिझ, तण, ति-त्यर त्थुण, धुण, नम, मर, रम, वर, मुण, हरा, हर, हुग, एते पाउणादयः । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy