________________
जैनसिद्धान्तकौमुदी
(१६१)
कृदन्त प्र०
न्ते वा ॥१॥४।१३०॥ वहयातोरुपधाया द्वित्वं झकारादेशश्च न्ते परेवास्यात्।।
न्ते द्वित्वे ॥३१११३१॥ वहधातोरकारस्योकारः स्यात् न्तप्रत्यये परे उपधाया वित्वे मति । वोज्झन्तो, वहन्तो ॥
कर्माण चाति ॥१४॥१२६॥ वहधातोरुपयांचा झकारादेशोदित्वमकारस्योकारश्च स्यात् कर्मवाच्येऽप्रत्यये परेऽपि । उवुज्झमाणो ॥
परहों न्तमाणयोर्न ॥३२॥५३॥ परेरुपसगात्परस्य हाधातोरीकारोऽन्तादेशोनस्यात् न्तमाणयोः परयोः। परिहायन्तो परिहायमाणो ।
॥इति कृदन्ते वर्तमानार्थप्रक्रिया॥
अथ कृदन्ते भूतार्थप्रक्रिया ॥
भृते तेतौ ॥४११॥ भूतेऽर्थे धातोस्तइती प्रत्ययौ यथाप्रयोगं भवतो भावे कर्मणि च।कचित्तः कचिदितः कचिदुभयमिति यावत् ।।
अदितयोरिकादेशे ॥१॥४१३५॥ अभेरुपसर्गात्परस्यांजघातोरकारस्येकारो वा स्यादेकादेशे सति अप्रत्ययइप्रत्यययोः परयोः । अभिगिए, अब्भगिए। अभेरिति किम्? वियंजिओ, वंजिओ। वियत्तो।
अतो लोपस्तत्योः ॥४॥१२॥ धातोरन्त्यस्याकारस्य लोपः स्यात्त-तिप्रत्यययोः ।
Aho! Shrutgyanam