SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१६१) कृदन्त प्र० न्ते वा ॥१॥४।१३०॥ वहयातोरुपधाया द्वित्वं झकारादेशश्च न्ते परेवास्यात्।। न्ते द्वित्वे ॥३१११३१॥ वहधातोरकारस्योकारः स्यात् न्तप्रत्यये परे उपधाया वित्वे मति । वोज्झन्तो, वहन्तो ॥ कर्माण चाति ॥१४॥१२६॥ वहधातोरुपयांचा झकारादेशोदित्वमकारस्योकारश्च स्यात् कर्मवाच्येऽप्रत्यये परेऽपि । उवुज्झमाणो ॥ परहों न्तमाणयोर्न ॥३२॥५३॥ परेरुपसगात्परस्य हाधातोरीकारोऽन्तादेशोनस्यात् न्तमाणयोः परयोः। परिहायन्तो परिहायमाणो । ॥इति कृदन्ते वर्तमानार्थप्रक्रिया॥ अथ कृदन्ते भूतार्थप्रक्रिया ॥ भृते तेतौ ॥४११॥ भूतेऽर्थे धातोस्तइती प्रत्ययौ यथाप्रयोगं भवतो भावे कर्मणि च।कचित्तः कचिदितः कचिदुभयमिति यावत् ।। अदितयोरिकादेशे ॥१॥४१३५॥ अभेरुपसर्गात्परस्यांजघातोरकारस्येकारो वा स्यादेकादेशे सति अप्रत्ययइप्रत्यययोः परयोः । अभिगिए, अब्भगिए। अभेरिति किम्? वियंजिओ, वंजिओ। वियत्तो। अतो लोपस्तत्योः ॥४॥१२॥ धातोरन्त्यस्याकारस्य लोपः स्यात्त-तिप्रत्यययोः । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy