________________
सेठियाग्रन्थमाला
(१६०)
बीहन्तो, भयमाणो ॥
न्ते वा ||३|१|११९ ॥ धातोर्भयादेशो वा स्यात् न्तप्रत्यये परे । भयन्तो,
न्ते परेः ||३|२|६९॥
कृदन्त प्र०
परे: परस्य माधातोर्मिणादेशः स्यात् न्तमत्यये परे । परिमिणान्तो । वा० (रंभस्य न्तेऽनुस्वारस्य लोपो वाच्यः) । यारमन्तो ॥
न्ते वा ||३|२|२१||
रज्जवातो रंगादेशो वा स्यात् न्ते परे । रंगन्तो, रज्जन्तो ॥ पाल्लियस्यादेः ||३|४|४|
पकारोपसर्गात्रस्य लियधातोरादेर्लोपः स्यात् ॥ इतो दीर्घश्च वा माणे ॥३॥४॥६॥ लियधातोरिकारस्य दीर्घश्वाल्ले इत्यादेशो वा स्याम्माणे परे । पीयमाणो पलेमाणो ॥
न्तेज्जयोलः ||३|४|७॥
लियधातोली इत्यादेशः स्यात् न्तप्रत्ययेज्जप्रत्यययोः । निलिन्तो ॥
माणे वायः प्रेरणायाम् ||३|३|५१ ॥
अभेः परस्य प्रेरणायाम् | अभिवायमाणो ॥
वच्चाद्भविष्यति च माणश्ञ्चस्य क्खः || ३|४६ ॥ वच्चधातोर्भविष्यदर्थेऽपि माणप्रत्ययः स्यात् धातोश्चस्य
क्वादेशश्च । वक्खमाणो ॥
धातोर्वायादेशः स्यान्माणप्रत्यये परे
Aho! Shrutgyanam