________________
"जैन सिद्धान्तकौमुदी
तिप्पन्त । दायन्तो, देतो, दिन्तो । दरिसयन्तो, दरिसन्तो ॥ आतस्तुडस्येजे ||१|३|३३॥
प्रातः परस्य तुङधातोरुकारस्य वृद्धिः स्वादिज्जे परे । तोडिज़माणो ॥
(१८६)
कृदन्त प्र०.
बुसद्दाभ्यां माणस्यादेः || ४|४|११५ ॥
बुधातोः सदुपपदकाद्दवातोश्च विहितस्य माणप्रत्ययस्यादेकारस्य लोपो वा स्यात् । सद्दहाणो, सद्दहमाणो । पाणी, वुयमाणो ॥
माणे वा ॥ १|४|१२४॥
दिसधातोरुपधाया हकारो वा स्यान्माणप्रत्यये परे । देहमाणो, देसमाणो ॥
आवे दो दस्तएमाणयोः ||३|४| ८ || प्रत्यये परे दाधातोर्दवादेशः स्यात् त्तएमाणप्रत्यययोः परयोः । दवावेमाणो ॥
दुसस्य माणे ||३|१|७० ॥
दुसधातोरुपधाया द्वित्वं स्यान्माणप्रत्यये परे । दुस्समाणो ॥
उद: कसस्य वा ॥३१॥७२॥
उद: परस्य कसधातोरुपधाया द्वित्वं वा स्यान्मारणप्रत्यये परे । उक्कममाणो, उसमाणो । उपधाया इत्यधिकृत्य, धावस्येतमाणयोर्यः ||३|४|१२||
aaपधाया यकारादेशो वा स्यादितमाणयोः परयोः । उायमाणो । परिधानमाणो ॥
Aho! Shrutgyanam