________________
सेठियानन्यमाला
(१८८)
विगोवदलयोर्माणे ॥४४॥३१॥ अनयोमाणप्रत्यये परे यगागमोवास्यात्। विगोवयमाणो, शिगोवेमापो॥
__ आग्धादीनां माणे ॥४४॥२३॥ एक धानमा यमागमः स्थानमा परे । अध्यायमाणो, प्रारधायमायो । गायमाणो । जायमाणो ।
वेश्छड्डस्येयक ॥४॥४५२॥ सगापरस्य छड्डधातोरियगागमो वा स्यान्माणप्रत्यये। विच्छ ड्डियमाणो, विच्छड्डेमाणो॥
जणादीनां न्ते ॥४॥४॥२४॥ जणादिधातृनां न्ते परे यगागम: स्यात् । जणयन्तो । माना। समावयन्तो ।।
इराढः ॥३१४|११॥ आपूर्वकस्य ढाधातोरिकारोऽन्तादेशो वा स्यान्माणप्रत्यो परे । आढियमाणो । आढायमाणो । प्रकृतिभावे, आवाहनमाणो । पूर्वस्वरलोपे, आढिजमाणो ॥
तिप्पदादरिसानां न्ते ॥४॥३२॥ या धानना ते परे यगागमो वा स्यात् । तिप्पयन्तो,
* या ग्धा, गा, जा, निर -जा, ज्झ, नि-ज्झा, झिया, टा, प्रासदा, निर-दा, न्हा, वु, वा, हा, ओ-हा, परि-हा, एते आग्वादयः॥ ।
जगा, सम्-आव, कित्त, गा, ज्झा, तज, आ-दा, आ-दाब, दीव, वा, '', 'म.न, बु, नि-नन्न, मिला, अ:-बर, अणु-वर, वेद, अपर, वा, नि, परिहा, हाल, पले जगाइयः ।
Aho ! Shrutgyanam